SearchBrowseAboutContactDonate
Page Preview
Page 779
Loading...
Download File
Download File
Page Text
________________ Shn Mahavir Jain Aradhana Kendra शत्रुंजय ||७७५ ॥ www.kobatirth.org ति पूर्वजवं श्रुत्वा । सुतायाः प्रीतमानसः ॥ नरैर्नराधिपो नद्यां । तविरोऽपातयद् डुतं ॥७७॥ सा तदेव मुखेनें । जिगाय शुभलोचना || राजा तु तीर्थमाहात्म्यं । दृष्ट्वा चित्ते विसिस्मये ॥ ८ ॥ संसारविमुखा साथ । निश्ध्यि पितरं बलात् ॥ स्वविवाहोत्सुकं चेले । प्रति है - वतपर्वतं || ७ || तपस्थती तपस्तीव्रं । सा जिनध्यानतत्परा || बहून्यशुजकर्माणि । क्रमादक्षिपन्मनाः || ८ || तीर्थमोहान्मृता सानू - तत्रैव व्यंतरामरी ॥ तन्त्रदी हृदमास्थाय । संघ विघ्नौघनाशिनी ॥ ८१ ॥ अथ तत्पप्रथे तीर्थ । पृथु माहात्म्यमत् क्षितौ ॥ सा च व्यंतरदेव्यासी - तदा सर्वसुरानुगा ॥ ८२ ॥ इंः कोणे च वायव्ये । पुरमिंज्ञनिधं निजं ॥ विधाय मूर्ध्ना नेमिं च——धरन्नस्थादरिष्टनुत् || ३ || ब्रह्मज्ञेऽय निजां मूर्ति | हारे रुमरनामनि || व्यान्न मिजिनध्यान- पूतः संघस्य वृक्ष्ये ॥ ८४ ॥ नंदनऽथ रुझेऽनू मल्लिनाथानिधो बली ॥ गिरिधारे जिनध्यान—पूतमानसवासनः ॥ ८५ ॥ श्रस्यान्महाबलद्वारे | वलनः स्वयं बली । शिरश्वत्रीकृतजिन - पादपद्मगतातपः ॥ ८६ ॥ द्वारेऽस्याह्नकुलाख्ये तु । स्वयं वायुर्महाबलः ॥ प्रत्यूहतृणसंघातं । सहसोसाययन् जने ॥ ८७ ॥ तश्रोत्तरकुरुस्थाना For Private And Personal Use Only Acharya Shn Kailassagarsuri Gyanmandir माहाण 13
SR No.009516
Book TitleShatrunjaya Mahatmya
Original Sutra AuthorN/A
AuthorDhaneshwarmuni
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari & Tirth
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy