SearchBrowseAboutContactDonate
Page Preview
Page 778
Loading...
Download File
Download File
Page Text
________________ Shn Mahavir Jain Aradhana Kendra शत्रुंजय ॥ ७४ ॥ www.kobatirth.org जगाद पितरं दुःखा- तुरं सेति प्रमोदनाक् ॥ ६६ ॥ ममाद्य मंगलं तात । शृएवत्र किल का रणं ।। प्राग्नवे रैवते शैले- नूवमेका कपिप्रिया ॥ ६७ ॥ सदा चापल्यतस्तत्र । विवेकविमुखा सती ॥ श्रमं सर्वशृगेषु । नूरुहेषु नदीष्वपि ॥ ॥ ६८ ॥ मुख्यशृंगात् प्रतीच्यां तु । नद्यस्त्यमलकीर्त्तिका ॥ नानादप्रजावाढ्या | नेमिहष्टिपवित्रिता || ६ || सा कपी सर्ववृक्षेषु । ब्रमंती स्वेच्छया किल || जातिचापल्यतस्तत्रा कपिलैर्वृता ॥ ७० ॥ नृत्फालाथ महावल्ली-वितानैर्वकंठिका || जदौ कणादसौ प्राएणां - स्तिर्यग्जवकलंकितान् || ११ || तीर्थवासादहं राजन् । जातास्मि तव नंदना ॥ वपुर्वै चित्र्यामेतत् । शृणु चित्रकरं मम ॥ ७२ ॥ लतापाशनिबछाया - स्तस्या यत्सकलं वपुः ॥ विमलकीहि । नयां वक्त्रं विनापतत् ॥ ७३ ॥ जातास्मि तेन सर्वाग-स्फुरल्लावएयमंदिता || निर्मि च कपिवक्त्रं । तन्नदीजल वर्जितं || १४ || मन्निरस्तत्र संस्थं तन्नद्यां तस्य दिप प्रो ॥ यथा विमंबनाहीनं । निजं जन्म नयाम्यहं ॥ ७५ ॥ अनेन रैवताख्यान - श्रावणात्स्मारितास्मि यत् ॥ तन्मधुरसौ नूनं । पितर्मान्यस्त्वया घनं ॥ ७६ ॥ इ For Private And Personal Use Only Acharya Shn Kallassagarsuri Gyanmandir मादा० ॥१३४॥
SR No.009516
Book TitleShatrunjaya Mahatmya
Original Sutra AuthorN/A
AuthorDhaneshwarmuni
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari & Tirth
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy