SearchBrowseAboutContactDonate
Page Preview
Page 760
Loading...
Download File
Download File
Page Text
________________ Shn Mahavir Jain Aradhana Kendra शत्रुंजय ॥ उ५६ ॥ www.kobatirth.org तदीयमुच्चैः ॥ शमांतरादारुमुदारसत्वै - गृह्येत चित्तानिलकंपदीनं ॥ ८० ॥ विशेषकं ॥ निशवाणीमिति निस्ते । पणीकृताऽहिंसनधर्मदेहां ॥ सर्वेऽपि तृप्तिं समवापुराप - दिषानुियोग सुधापवित्रां ॥ ८१ ॥ वैराग्यरंगावरदत्तनूपो । ज्यां सहस्रेण च सेवकानां ॥ स मं व्रतं प्राप गणेशतां च । दशान्यगछेशमुखां जिनस्य || २ || प्रवर्त्तिनी नूपसुता ततश्चा - नूहिली नाम समं परानिः ॥ दशाईनोजाच्युतसीरिमुख्या -स्तन्नार्य संश्च गृहस्थधर्मे || ३ || संघश्चतुर्धेति च तत्र जात-श्वतुर्गतिध्वांतविघातदीपः ॥ चतुर्वृषागारदृढाद्यधारो । जगद् गुरोर्मुक्तिकलत्रहारः ॥ ८४ ॥ निपीय शक्रो विभुतविकायाश्वरित्रपीयूषमतिमानक्तिः ॥ चकार तामन्यसुरोपरोधा - तचासनारिष्टनि पिष्टजुष्टां ॥ ८५ ॥ इतोऽनवौतम गोत्रजन्मा । गोमेधमुख्याध्वरकारकत्वात् || गोमेघनामा हिजरा क लावान् । सुग्रामवासी हिजलसेव्यः ॥ ८६ ॥ तत्पातकान्नष्टकलत्रपुत्रः । कालक्रमेलोतकुष्टरोगः ॥ मुक्तोऽनुगैरप्यतुलार्त्तिदूनो ऽकदथ्यैतोत्पन्न कठोरकीटैः ॥ ८७ ॥ अंगारशय्या खिललीनमूर्तिः । सोऽमन्यतैतन्नरकातिशायि || दुःखं ददद्देहमशेष रोम - कूपाश्रितं मानसमय Acharya Shn Kailassagarsuri Gyanmandir For Private And Personal Use Only मादा० ॥७५६॥
SR No.009516
Book TitleShatrunjaya Mahatmya
Original Sutra AuthorN/A
AuthorDhaneshwarmuni
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari & Tirth
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy