SearchBrowseAboutContactDonate
Page Preview
Page 761
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir lain Aradhana Kendra Acharya Shin Kalassagarson Gyantande शत्रुजय माहा १७५७॥ * कारि ॥ ॥ मार्गे लुठं श्रवदपूर्ति । लालाविलं शुष्कसमग्रधातुं ॥ दुर्गंधलुब्ध्यागतम- किकाढ्यं । तं वीक्ष्य कश्चिन्मुनिराह शांतः ॥ ए || न त्वयाकारि यदंगिघातो । धभैकबुध्ध्या कुगुरूक्तिलानात् ॥ अत्रोग्रपापधुसुमं हि लब्ध्वा । फलं पुनः प्राप्स्यसि ऽर्गतौ तत् ॥ ॥ ततोऽधुनाप्याश्रय जीवरदा-मयं जिनोक्तं शुलधर्मसारं ॥ सर्वेषु सत्वेषु निजापराध-कांतिं च देह्याश्रय तेषु च त्वं ॥ १ ॥ तत्पापशांत्यर्थसमर्थमीड्यं । श्रीरैवताईि स्मर मानसांतः ॥ सर्वहिलुब्धाखिलदेववृंद-सव्यं जिनौकःशातपूतपृष्टं ॥ ए१ ॥ इत्युक्तिमासाद्य मुनेः स साम्य-पीयषपर्णो रहितो विकल्पैः॥ शांतार्तिरासाद्य मतिं करोन । यतेश्वरोऽनूत् प्रवरहिपूर्णः ।। ए ॥ त्रैलोक्यनाथस्य गुणानसंख्यान । स्तुवन् पवित्रास्यधरो वनूव ॥ रत्नत्रयाधारवृषाधिवासो । यकः स वाक्यान्मुनिपुंगवस्य ॥ ए३ ॥ वामेषु दोष्णु त्रिषु शक्तिशूले । दधन्न तनकुलं क्रमेण ॥ अन्येषु चक्रं पशुमातुलिंग । गोमेधनामा मनुजा- सनः सः । ए४ ॥ अंबव लक्क्या कृतयानयात-स्तदैव सोऽप्युच्चपरिचदः सन् ॥ गत्वा जिनं रैवतकाश्सिंस्थं । ननाम तस्योपकृति विदानः ॥ ॥ निशम्य सोऽपीशवचः प्रबुद्धः । श. एजा For Private And Personal use only
SR No.009516
Book TitleShatrunjaya Mahatmya
Original Sutra AuthorN/A
AuthorDhaneshwarmuni
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari & Tirth
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy