SearchBrowseAboutContactDonate
Page Preview
Page 759
Loading...
Download File
Download File
Page Text
________________ Shn Mahavir Jain Aradhana Kendra शत्रुंजय ॥ ७५५ ॥ www.kobatirth.org Acharya Shn Kallassagarsuri Gyanmandir पाणिनि वेत्रं ॥ वेत्री सुरस्तां प्रणिपत्य हर्षा - छक्तुं तदा प्राक्रमतामितोक्तिः ||१२|| कुलकं ॥ देवि त्वया पूर्वजवे तपांसि । दानानि तीर्थाश्रयणानि कानि ॥ कृतानि यध्यंतरसुंदरीणां । जातासि नः स्वामिनि सेवनीया || १३ || तदुक्तिमाकर्ण्य कृतावधाना । स्वर्यूप पूर्ववं विलोक्य ॥ तस्मै निवेद्यापि तथा जिनांही । असस्मरद्योगयुतेव मौनात् ॥ ॥ ७४ ॥ तदैव देवैः परिक्लृप्तयान-संगीत काकनदत्तकर्णा || उद्योतयंती ककुभः क्षलेन । श्रीवतादि समवाप सांबा ॥ ७५ ॥ इतस्तदेवाविरजूद रिष्ट- मेर्वरं ज्ञानमुदस्तकर्म ॥ गत्वा च वेगेन सज्ज्ञासु तस्या - शृणोदारामिति धर्मवाणीं ॥ ७६ ॥ धर्मो जगद्वंधुरकारणेन । धर्मो जगत्सल प्रार्त्तिदर्त्ता ॥ देकरोऽस्मिन् भुवने हि धर्मो । धर्मस्ततो जक्किनरेण सेव्यः || १७ || सत्पात्रदानं प्रथमात्र शाखा । धर्मडुमे शीलमखंडमन्या ॥ ततस्तपोऽपायजरापहारि । जवोपत्री शुजजावना च ॥ ७० ॥ सिकता दिसुतीर्थसेवा | देवार्चनं सद्गुरुसेवनं च ॥ अघौघदन्मंत्रपदानि पंच । तदग्रशाखाकुसुमकुराणि ॥ ७९ ॥ फलं तु मुक्तिः शुभयोगसेवा - निःश्रेणिमाश्रित्य For Private And Personal Use Only मादा० ॥ ५५॥
SR No.009516
Book TitleShatrunjaya Mahatmya
Original Sutra AuthorN/A
AuthorDhaneshwarmuni
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari & Tirth
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy