SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ Shin Mahavir Jain Aradhana Kendra www.kobatim.org Acharya Shri Kallassagansar Gyanmandir शत्रुजय ॥३२॥ A ष्यमाण श्वाधिकं ॥ १ ॥ अतिक्रम्य कुमारोऽपि । कियंत कूपमग्रतः ॥ प्रकाशं दृश्यमा- मादा नाशि-द्रुमाल लब्धवांस्ततः ॥ १३ ॥ भ्रमत्रितस्ततस्तत्र । विपिनानि विलोकयन् ॥ नृशमार्कदमेतस्याः। पुनः शुश्राव जपन्नः ॥ १५ ॥ मंद मंद ततो गत्वा । माहादितविग्रहः॥ प्रत्याकाराकृष्टखा-स्तस्थौ मौनमुपेयिवान् ॥१५॥ रक्तचंदनलिप्तांगीं । रक्तवस्त्रविनूषितां ॥ रक्तस्रजमनिकुंभ-समीपे च ददर्शतां ॥१६॥ आकारगोपनं कृत्वा । खजमावाद्य वाससा।। लीलयागात्परिक्रामन् । कुमारस्तत्पुरस्ततः ॥ १७ ॥ नवाच च महासत्व । किमिदं क्रियते - त्वया ॥ गुर्वादेशात् स्वबुद्ध्या वा । किंचायं ते कुलक्रमः॥ १७॥ विद्याधरोऽप्यथ प्रोचे । स्वेडया याहि पांथ नोः ॥ स्वकर्मनिरतः सर्वो । नान्यशिक्षामपेक्षते ॥ १५॥ परोपकारप्रवण । नृशंसान्मध्योद्यतात् ॥ अस्मान्मां पाहि पाहीति । तमूचे च कुमारिका ॥२०॥ दीनाकरमिति श्रुत्वा । तचः करुणापरः ॥ नवाच वचनं चारु-रचनं दितिपांगजः ॥२॥ ॥ ३॥ अवलासावशरणा। त्वं तु कत्रकुलप्रसूः ॥ न लजसे स्वचिनेऽपि । कुर्वन्नेवं कुकर्म किं ॥ ॥ २२ ॥ स्त्रीवधात्साध्यते विद्या । ब्रांतिमेवं कुरुष्व मा । पापानाच्छन्नं कर्म। प्रयातिर For Private And Personal use only
SR No.009516
Book TitleShatrunjaya Mahatmya
Original Sutra AuthorN/A
AuthorDhaneshwarmuni
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari & Tirth
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy