SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ Shn Mahavir Jain Aradhana Kendra शत्रुंजय 11 33 11 www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir विलयं स्वयं || १३ || ईषिला केनचित्कामं । मुग्धस्त्वं विप्रतारितः ॥ तवोत्रतिविघाताय । कृतोपायेन निश्चितं || २४ ॥ कुरु मत्कथितं मुग्ध | मुंचेमां मा वृया पत || दुर्गतौ वनिताघात - पातकेनातिज्ञारितः ॥ २५ ॥ इत्युक्त्या कोपमापन्नो । विद्यानृत् ययापि सः ॥ त तैलं जलाका - ज्वलत्येव विशेषतः || २६ || विगर्हसि कथं विद्यां । मद्गुरुं चापि निंदसि ॥ याहि स्वपसंग्रः । खंमयिष्ये न चेद्विरः || २७ ॥ इत्युच्चरन् खरूपाणिः । स संरंजादधावत || कुमारोऽप्यनवयु६ - सजो विक्रमभूषणः ॥ २८ ॥ खाखति प्रकुर्वाणौ । मुष्टामुष्टि कान्मियः ॥ दंगामि च तौ वीरौ । दुःसहावित्यजायतां ॥ २७ ॥ कुमारेश सुसारेण । वजविद्याप्रज्ञावतः || जितो विद्याधरश्रेष्ट । प्राचष्टातिपदिष्टवाक् ॥ ३० ॥ न जितोऽहं पुरा देवैरपि विद्यास्त्रपारगैः ॥ त्वया जितोऽस्मि विस्मेर - विक्रमेण वदासि कः |३ | प्रथास्मि पापनिरत-स्त्वं तु जंतुहितावहः ॥ धर्मीयोऽथाधर्माच्च । जंगः स्यान्नात्र संशयः ॥ ३२ ॥ इत्युक्त्वा विरते तस्मिन् । जगाद नृपनंदनः ॥ विधेहि खेदमेवं मा । धर्मे धेहि धियं पुनः ॥ ३३ ॥ स्त्रीवधोङ्गवपापेन । गम्यते नरकावनौ ॥ त्वं विद्याविवस्तेन । प्रा. १० For Private And Personal Use Only मादा० ॥ ७३ ॥
SR No.009516
Book TitleShatrunjaya Mahatmya
Original Sutra AuthorN/A
AuthorDhaneshwarmuni
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari & Tirth
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy