SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ Shun Mahavir Jain Aradhana Kendra Acharya Shit ang Gyanmandi शत्रुजय माहा ॥ १॥ मामत पापात् । कालवनिःकृपादहो ॥१॥ कस्या अपि नितंविन्या । दीना इत्यं गिरो मुहुः ॥ शुश्राव स महीपालो । जजागार च तत्कणात् ॥ २ ॥ युम ॥ शब्दागति स निर्णीय। निश्चलेन च चेतसा | पाणिना खजमादाय । जुतमन्वचलच्च तं ॥ ३ ॥ ततश्चैकं नरं ध्यान -स्थितं नारी च विह्वलां ।। अग्निकुं च नृपसू-रपश्यन्नमसंधिषु ॥४॥असाविमा जिघांसर्दि । मग्धः केनापि वैचितः॥ तदिमां मोचयिष्यामि । यिमश्येत्यवदन्तं ॥५॥रेवयतत्किमारब्ध । पापकारिनराधम ॥ मुंचेमां बालिका नोचे-नेष्यामि त्वां यमालयं ॥६॥ अयोनांतः समादाय । दोया विद्याधरः स्त्रिय ॥ कुमाराकेपवित्रस्तो । ययौ जवजितानिलः ॥७॥ तन्मोक्षणे कुमारोऽपि । समारोपितनिश्चयः॥ खमपाणिर्महावेगा-तमन्वसरदातुरं ॥ ॥ पृष्टानुधाविनि नृप-कुमारे दत्तलोचनः ॥ विद्याधरो महावेग-जितगंधवहीं ययौ ॥ ए॥ स मननपतो व्यग्रो । नारीवधनिबधीः ।। श्वव्रतीष्मे महाकूपे । ऊपां ऊटिति दत्तवान् ॥ १० ॥ कुमारोऽपि कृपाधारो-ऽनुचरः स्फारविक्रमः ।। ददौ अंपा ततस्तस्य । वि. त्रस्तस्योदिधीर्षया ॥ ११ ॥ विद्याधरोऽपि वेगेना-जवढपथदूरगः ॥ पूर्वपापैर्दत्तताः । - ॥१॥ For Private And Personal use only
SR No.009516
Book TitleShatrunjaya Mahatmya
Original Sutra AuthorN/A
AuthorDhaneshwarmuni
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari & Tirth
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy