SearchBrowseAboutContactDonate
Page Preview
Page 758
Loading...
Download File
Download File
Page Text
________________ Shin Mahavir Jain Aradhana Kendra www.kobatim.org Acharya Shn KallassagarsanGyanmandir माहा शत्रुजय जीवितेनेह कलंकितेन । त्वया विना मानिनि निष्फलेन ॥ गत्वा गृहान् स्वस्य मुखं जना जावितनह कलाकतना त्वया विना Maa नां । कथं कथं दर्शयिता हताशः ॥ ६३ ॥ कलत्रपुत्रांगजमृत्युःख-दूनस्य मे सौख्यकरो ॥ हि मृत्युः ॥ सर्वस्य नाशे सहसान्युपेते । सर्वोऽपि नाशं सममेव यातु ॥६५॥ दुःखातु रोऽसाविति चिंतयित्वा । तामेव संस्मृत्य तदैव कूपे । ऊंपामदान्मृत्युमवाप्य चासी-देवासनेनारिसुरोऽवधिः ।। ६६ ॥ कसापकं ॥ इतस्तत्रैणाधिपवाहनां तां । सूनुक्ष्यान्यूनमुदावदातां ॥ तत्कालजातावरणपिकालि-मालासमालोकनदत्तरागां ॥६७ ॥ नद्यन्ननारत्नकरानदेह-युतिहृतान्यत्रिदशप्रनौघां ॥ मुखेंदुहस्तैरिव शुभ्रवस्त्रै-विन्नूषितांगावयवप्रदेशा॥६॥ मुखांशुपीयूषपयोधिमध्ये । खेलन्मुखा विध्यदंतरत्नां ॥ भ्रूमूलनासानुतवंशपत्र-समाधरौष्टां वरकंबुकंग ॥ ६॥ ॥ तां वीक्ष्य स-शं कावयवानवद्यां । सनूषणैर्जूषितदेहदेशां ॥ उपास्यमानां सुरसुंदरीनि-नवावतारातिशयिप्र- ॥५॥ नावां ॥ ७० ॥ पाशाम्रखंब्यौ दधती कराभ्यां । वामेतरान्यां तनयांकुशौ च ॥ वामांगगान्यां कनकप्रजानां । वरप्रदानप्रवणार्थवाणी ॥ १ ॥ जत्योल्लसन्मूर्तिरुदाररागः । संगो For Private And Personal use only
SR No.009516
Book TitleShatrunjaya Mahatmya
Original Sutra AuthorN/A
AuthorDhaneshwarmuni
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari & Tirth
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy