SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ Shn Mahavir Jain Aradhana Kendra शत्रुंजय ॥ ७० ॥ www.kobatirth.org परिग्रहः ॥ दयाप्रधानो धर्मश्व । त्रयमेतत्सदास्तु मे ॥ ५१ ॥ यथाख्यातं महाधर्मं । स जादानवग्रहं ॥ गुरुपूजाकृते विद्यां । ददौ च नृपसूनवे || २ || अनुज्ञाप्य मुदा यहं । व्यावृत्त्यानुगमोद्यतं || प्रचचाल महीपालः । कृपालिंगितमानसः ॥ ९३ ॥ गच्छामि स्वपुरं नोवा | प्रसंगादागतो बहिः ॥ पश्यामि विविधान् देशान् । नानाश्चर्यविभूषितान् ॥ ए४ ॥ विज्ञायते निजा शक्ति - देशाचारं परीक्ष्यते । तयोत्तमाधमव्यक्ति-कलास्तास्ता अवंति दि || एएए || नानानरप्रसंगः स्या- तीर्थानि विविधानि च ॥ दृश्यंते तेन विबुधा । त्रमंतिव सुधामिमां ॥ ए६ ॥ ॥ यत्र वा तत्र वा यातः । परेभ्यः स्वेभ्य एव वा ॥ पुमान यन्मान्यतामेति । प्राक्पुण्यं तत्र कारणं ॥ ७१ ॥ एवं विचिंत्य नृपसूः । पूर्वी दिशमनुव्रजन् ॥ पुरारामनगादीनि । ललंघे स बहून्यपि || ८ || दिनैः कतिपयैः प्राप । पुरं सुंदरमित्यश्र || तदुद्यानं डुमोदामं । शिश्राय च नृपप्रसूः ॥ एए ॥ तत्रांविकायाश्चैत्येऽसौ । मत्तवारणमाश्रितः ॥ स्मृत्वा देवान् गुरुंश्वापि । निशि सुस्वाप निर्भयः || २०० || हा तात मातर्दा प्रातः । सुरा हा सकृपापराः ॥ रकंतु For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir मादा० ॥ ७० ॥
SR No.009516
Book TitleShatrunjaya Mahatmya
Original Sutra AuthorN/A
AuthorDhaneshwarmuni
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari & Tirth
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy