SearchBrowseAboutContactDonate
Page Preview
Page 732
Loading...
Download File
Download File
Page Text
________________ Shin Mahavir Jain Aradhana Kendra www.kobatim.org Acharya Shri Kallassagansar Gyanmandir शत्रंजय ॥श्ना सिंहासनाद् घगुदतिष्टदेषः ॥ २४ ॥ साटोपमन्योऽपि जनः समन्युः । कुर्वन् करोलालिमादा० तशस्त्रजालैः ॥ खं दंतुरं कोनितपर्षदंत-रुनिष्टदशोऽस्य किलावनासे ॥ २५ ॥ नेऽस्तदैवाद्यरणार्थवादा । वादित्रवृंदा वसुधां विहायः ॥ प्रस्फोटयंतः प्रतिशब्दघाता-त्संरावयंतः ककुनोऽपि हंत ॥६॥ गजाश्मिान निधोरगर्ज-स्तुरंगरंगत्प्रचुरोमिवर्मा ॥ शस्त्रांबुपूर्णो नरवाहिरासी-दृशं तदोहेल श्लातलांतः ॥ २७ ॥ निःस्वाननिःस्वानभुजा निघात-हयोच्चऽषागजबंहितैस्तैः । तखघोपैटसिंहनादै-स्त्रैलोक्यमप्याप चलाचलत्वं ॥ ३० ॥ सन्नाह्य याबच्चतुरंगसेना-मियेष गंतुं मुरजित्तदैव ॥ नपेत्य नत्वास्त्रगृहाधिकारी। व्यजिज्ञपत्तं विनयावनम्रः॥ श्ए ॥ शार्ङ्ग धनुर्दिवतोऽवधूय । खजः करग्राहसहो न चेति ॥ गदागदाभुन जरत्यसौस्त्री । चकं नृशं क्रंदति हस्तगं मे ।। ३०॥ इत्थं कृतावज्ञमसौ विमुच्य । शस्त्राणि सामान्यन्नयंकराणि ॥ विनोदमीपक्षमते मदी- ॥७॥ | यं । ख्यातश्च शुक्लेष्वयमादिमस्तत् ॥ ३१ ॥ स्वामिनयोक्तैरपि वार्यमाण-स्त्वठंखमादाय कुतूहलेन ॥ अपूरयबंधुररिष्टनेमिः । संक्रांतत्वत्तहलवानिवोच्चैः ॥ ३२ ॥ तन्मुंच शत्रूचितसैन्य For Private And Personal use only
SR No.009516
Book TitleShatrunjaya Mahatmya
Original Sutra AuthorN/A
AuthorDhaneshwarmuni
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari & Tirth
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy