SearchBrowseAboutContactDonate
Page Preview
Page 731
Loading...
Download File
Download File
Page Text
________________ Shn Mahavir Jain Aradhana Kendra शत्रुंजय 11993 1 www.kobatirth.org संयोगमा पुर्जल जोत्यशब्दात् ॥ १६ ॥ स्थातुं न सका ह्यभवन् गजास्ते । दया रयात्कंपमश्रायुश्च ॥ रथा वृथा यानविधौ विधूता । वनूवुरुत्सर्पति तन्निदादे ॥ १७ ॥ कर्णेषु वाक्कीलकघातपाता - दचेतना भुव्यलुग्न जनौघाः ॥ तद्दुःखदूना इव शीरिशार्ङ्गि - दशाई मुख्या श्रपिचुक्षुभुते || १८ || चमत्कृततः कणमीक्षणे - गुन्भेष्य मूर्धानमसौ विधूय || जगाद तन्नादविघूर्णमान-सन्येषु शार्ङ्ग बलमस्खलकीः ॥ १९७ ॥ किं नूतनः कश्चिददभूतः । पुरा मुरारिर्जितवैरिवारः ॥ किं वा नवः कोऽपि जिनेोक्तमुक्त - चक्रीव वजी भुवि जुंनमाणः ||२|| त्रैलोक्यलोकेऽस्ति परो नरो न । यः होजयेन्मां च बलं बलेन ॥ केनेव तहादित एष शंखः । प्रयोजकृत्सर्वजनस्य पश्य ॥ २१ ॥ सन्नह्यतां रे रणकर्कशांगा । गाढं गजान् वाजिगलान्नुदंतु || उत्तेजयत्वस्वजरं दतं । स्फुरविप्रांशुकरोपमानं ॥ २२ ॥ श्रायांतु ते वभुजोर्जवीर्य - विध्वस्त विश्वारिचमूसमूहाः || वीराः स्वबादूहृतमेरुशैला । हेलावलोल्लंघितवार्धिवेलाः ॥ २३ ॥ इत्युच्चरन् विस्फुरदेोष्टघृष्टा - घरः कराघात विकंपितमः ॥ स्मृत्यागतानंग विभीषणांगः For Private And Personal Use Only Acharya Shn Kallassagarsuri Gyanmandir माहाण् ॥ १२३ ॥
SR No.009516
Book TitleShatrunjaya Mahatmya
Original Sutra AuthorN/A
AuthorDhaneshwarmuni
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari & Tirth
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy