SearchBrowseAboutContactDonate
Page Preview
Page 733
Loading...
Download File
Download File
Page Text
________________ Shn Mahavir Jain Aradhana Kendra शत्रुंजय 1192011 www.kobatirth.org संगो-व पौरुषमत्र नाय || जवच्चमूजार विकारमग्नः । शेषा हिरण्या हितन्त्री तिरस्ति ॥ ३३ ॥ श्रुत्वा तादृग् निजबंधुवीर्यं । चमत्कृतीतर्भधुसूदनोऽस्यात् ॥ तथैव विव्व इव व्यरंसीदायासतोऽय प्रचचाल नापि ॥ ३२ ॥ संदर्श्य किंचित्रिजवीर्यमित्थं । मुमोच शंखं जगवांस्तथैव || जगत्पुनः स्वां प्रकृतिं प्रपेदे । कार्य निदानानुगतं हि तत् ॥ ३३ ॥ प्रमंस्तथैवास नेमिनाथ | टाट्टमालामणिकुट्टिमानि ॥ त्रस्ताश्वमातंग कुलानि पश्यन् । रयादयान्माधवपर्षदंतः ॥ ३४ ॥ कुंता सिपुत्री कुलिशा सिल्ली-कुद्दालडुःस्फोटधनुर्धरौधैः ॥ रोमांचवर्मोच्चतरांगरदैः । क्वचिदैवीररसावदातां ॥ ३५ ॥ सिंदूरपूरारुलपालिजा - लोहार्गलैति विग्रहेः ॥ वारीधृतैर्वाब्दवृतादिवृंदैः । क्वचित्परीतां नित्रिमं नदद्भिः || ३६ || फेनावृतोर्मिप्रकरानुकारैः । सन्नादिनिर्वाजिगणैः क्वचिह्ना ॥ सुखाधिरुयैर्वहुदेषमाणैः । खुरांचलैः माग || ३७ ॥ संयुज्यमानाश्वधृताग्रजागैर्भृशं च कुकिंनरिनिर्महास्त्रैः ॥ कचिरुपां घृतांगे - रारोहणायोप्रनटाधिनाथैः ॥ ३८ ॥ वेश्मेव वीरानुतरौनीति - रसोचयानां घनवादनौधैः ॥ जटोनव कृतिशस्त्रनादै - ईरेः सज्ञां प्रापदरिष्टनेमिः ॥ ३५ ॥ कु 43 For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir मादा० ॥७२॥
SR No.009516
Book TitleShatrunjaya Mahatmya
Original Sutra AuthorN/A
AuthorDhaneshwarmuni
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari & Tirth
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy