SearchBrowseAboutContactDonate
Page Preview
Page 71
Loading...
Download File
Download File
Page Text
________________ Shn Mahavir Jain Aradhana Kendra शत्रुंजय ॥ ६७ ॥ www.kobatirth.org सौधाग्र - मावां कुर्वस्ततः कथां ॥ ५८ ॥ श्वं प्रीतौ महीपाल - महाकालौ महाभुजौ ॥ प्रासादं समवाप्याथ | जालांतस्तौ निषीदतुः || ५‍ || धर्मसर्वस्व सुगां। गंभीरगरिमाधिकां ॥ मनःप्रीतिकरी वाचं । जगाद नृपनंदनः || ६० || धर्मादासाद्यते राज्यं । धर्माद्देवत्वमाप्यते || धर्मदेव शिवप्राप्ति-धर्मः सेव्यस्ततो बुधैः ॥ ६१ ॥ धर्मो मंगलमुत्कृष्टं । धर्मः स्वर्गपवर्गदः ॥ धर्मः संसारकांतारो-लंघने मार्गदर्शकः ॥ ६२ ॥ धर्मो मातेव पुष्णाति । धर्मः पाति पितेव सः ॥ धर्मः सखेव प्रीणाति । धर्मः स्निह्यति बंधुवत् ॥ ६३ ॥ धर्मस्य जननी जीव - दया मान्या सुरासुरैः ॥ तस्मात्तद्वैरिणीं हिंसां । नायेित सुधीर्नरः ॥ ६४ ॥ दानं तपो देवपूजा । शीलं सत्यमथो जयः ॥ सर्वमप्यफलं तस्य । यो हिंसां न परित्यजेत् ||६|| कंटकेनापि संविधो । देहो दूयेत निश्चितं ॥ तत्कथं शस्त्रसंघात - र्हन्यते ही परो जनः ॥६६॥ दयां विनापि मन्यते । ये धर्मे मूर्खशेखराः ॥ वंध्यायां तनयं तेऽपि । जनयंति विसंस्थुलाः || ६ || दयेव हि परो धर्मो । दयैव हि परं श्रुतं ॥ दयांविना खिलो धर्मो । जवेन्निःफल एवयत् ॥ ६८ ॥ नाश्येत कृतघ्नत्व-मारियेत कृतज्ञतां ॥ स्वोपकारिणि धर्मे त - दादरं कुरु । For Private And Personal Use Only Acharya Shri Kallassagarsuri Gyanmandir माहा० ॥ ६७ ॥
SR No.009516
Book TitleShatrunjaya Mahatmya
Original Sutra AuthorN/A
AuthorDhaneshwarmuni
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari & Tirth
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy