SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ Shin Mahavir Jain Aradhana Kendra www.kobatim.org Acharya Shri Kallassagansar Gyanmandir शत्रुजय माहा० मासतुर्तृशं ॥ ७ ॥ पतन परं पातयति । पतंत पात्यसौ पुनः॥ पतंतौ पातयंतौ च । चि- क्रीमतुरुनावपि ॥ ४ ॥ कुमारो यहघातैस्तै-जर्जरो जातमत्सरः ॥ सस्मार खजविद्यायाः । खच जग्रहे करे ॥ पाए || ज्वालामालासमाकीर्ण । स्फुलिंगावलिलालितं ॥ बटबटबब्दमिति-कुर्वाणं तजिघांसया ॥ ५० ॥ प्रत्यहमिव कोपाग्निं । प्रतिकोशविनिर्गमात् ॥ ख निरीक्ष्य यशोऽसौ । नृशं चुकोन नीतिनृत् ॥ ५१ ॥ राम ॥ नवाच च महीपालो । दृढ़ प्रति इमरः ॥रे यक निजदेवत्वं । कयं त्यजति मत्क्रया ॥५॥ सेवस्व मत्पदानो । त्यज हिंसां दयां कुरु ॥ सर्वजीवेषु समतां । मज स्वस्यैव संपदे ॥ ५३॥ शौर्य तस्येति संवीक्ष्य । श्रुत्वा वाक्यस्य धीरतां ॥ तं जगाद महाकाल-श्वेतसीति चमत्कृतः ॥ ॥ ५५ ॥ वृणु वत्स वरं साधु । जितोऽस्मि नवताधुना || न वीरो धरणीपीठे। त्वत्तोऽन्योस्ति सुलोचन ॥ ५५ ॥ साधु त्वयोक्तं यक्षर्मा-जयो नवति निश्चितं ॥ अहं तु हिंसानिरत -स्त्वं तु सर्वहितकरः॥ ५६ ॥ श्रुत्वेति विकसनेत्रः । खळं संहृत्य नूपन्नूः ॥ धर्फकरुचिरां वाच-मवोचत्तंप्रति स्फुटं ॥ ५७ ॥ धर्मे रतिः स्फुरत्येवं । तर्कयामीति गुह्यक ॥ महावस्तव विधा ॥६॥ For Private And Personal use only
SR No.009516
Book TitleShatrunjaya Mahatmya
Original Sutra AuthorN/A
AuthorDhaneshwarmuni
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari & Tirth
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy