SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ Shn Mahavir Jain Aradhana Kendra शत्रुंजय ॥ ६८ ॥ www.kobatirth.org यरुप ॥ ६५ ॥ जीवानुकंपासफल । धर्मादाय पुरा वकः ॥ स्वर्गसौख्यं ततो मुक्ति-मपुनवकारिणीं ॥ ७० ॥ तथाहि विपिने श्री । सरोरुहमनोहरं । अस्ति पल्वलमोद-समस्वन्छोदकं किल ॥ ॥ ७१ ॥ मत्स्यग्रासो वकस्तत्र । वित्रासितप उत्ततिः ॥ रौइध्यानी महाक्रूरो । वसति स्वेच्छया चरन् ॥ ७२ ॥ काकादीन् जलपानाय । तत्रायातान् हिनस्त्यसौ । विषयग्रामवत्तृष्णा-तुरान् स्वयमुपागतान् ॥ ७३ ॥ इतश्व केवलज्ञानी । साक्षाधर्म इवांगवान् ॥ ग्रात्मवत्सकलं पश्यन् । कश्चित्तत्रागतो मुनिः ॥ ७४ ॥ तत्सरोवरतीरेऽय । मुनींः समवासरत् ॥ मृगसिंहादिकाः सत्वा-स्तत्रान्येयुश्च सत्वराः || १५ || महाकायो वकः सोऽपि । वृतो बककुलैनैः ॥ तत्रागतः पिपासुख । वाचंयमवचःसुधां ॥ ७६ ॥ तदूबोधाय मुनींशेऽपि । तमात्रानिरसूत्रयत् || देशनां कृपया तेवां । धर्मसाम्राज्यशोनिनीं ॥ ७७ ॥ पंचेंशियालां पटुता । ना तत्र वेतृता ॥ नो ऽप्यस्तिधर्मश्व । तिरश्वामविवेकिनां ॥ ७८ ॥ पूर्वविराधिताधर्मातिर्यग्गतिरवाप्यते ॥ तस्यामपि हि यत्पापं । तन्नयेन्नरकावनौ ॥ १९ ॥ तत्र ततायसाश्लेष For Private And Personal Use Only Acharya Shn Kallassagarsuri Gyanmandir माहा० ॥ ६८ ॥
SR No.009516
Book TitleShatrunjaya Mahatmya
Original Sutra AuthorN/A
AuthorDhaneshwarmuni
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari & Tirth
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy