SearchBrowseAboutContactDonate
Page Preview
Page 693
Loading...
Download File
Download File
Page Text
________________ S KE Acharya Sha Kalassagersun Gyanmandie शत्रंजय १६७ ॥ ६ ॥ कालेऽयासूत तनयं । शांव जांबवती शुने ।। नामापिनीरुकं पुत्रं । जन्मतोऽप्य-10 माहा० तिनीरुकं ।। ८७ ॥ अथोपायाधुक्मिसुतां । वैदर्नी रुक्मिणीसुतः ॥ नपयेमे सुदारणी । शांबो हेमांगदांगजां॥1॥ __ मत्सुतंनीषयत्येष । शांबो जांबवतीमिति ॥ नामाख्यत्सापि तामूचे । कृष्णाग्रेमत्सुतो नयी ॥५॥ स्वरूपं दर्शयान्यस्ये-त्युक्त्वा जांबवतीं हरिः ॥ कृत्वानी स्वयं नत्वा-नीरो व्यापद्दधि ॥॥ तावानीरौ पुरस्यांत-र्दष्ट्वा शांवः सदागतिः ॥ प्राहानीरीमिहागच्छ । यथा गृह्णामि गोरसं ॥ १ ॥ इत्युक्त्वा शन्यवेश्मांत-स्तामाकर्षदसौ बलात् ॥ तौ तु जांबवतीकृष्णौ । प्रकटौ प्रेक्ष्य चानशत् ॥ ए२ ॥ हरिजीबवतीं प्राह । दृष्टस्तनयनयः ॥ नईसौम्यं सुतं सिंह।। मन्यते करिकर्कशं ॥ ३ ॥ अयागछद् हितीयेऽह्नि । शांबः कोलकन करः ॥ पृष्टो जगाद मवृत्त-वक्तुर्वक्वे विपाम्यमुं ॥ ए ॥ स्वैराचारीति निलको । हरि- पण! ना त्याजितः पुरं। प्रद्युम्नास हि प्रज्ञप्ती-विद्यां प्राप्य विनिर्ययौ ॥ एए || अईयन नीरुकं नित्यं । प्रद्यनो नामयोच्यत ॥ शांबवत किं न निर्यासि । त्वं रे शमते परात् ॥ ६ ॥ ८७ For Private And Personal use only
SR No.009516
Book TitleShatrunjaya Mahatmya
Original Sutra AuthorN/A
AuthorDhaneshwarmuni
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari & Tirth
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy