SearchBrowseAboutContactDonate
Page Preview
Page 692
Loading...
Download File
Download File
Page Text
________________ Shin Mahavir Jain Aradhana Kendra www.kobatim.org Acharya Shri Kallassagansar Gyanmandir शाचंजय मादा ॥ त्या-त्रानेष्यामीत्युदीरयन् ॥ कलात्प्रद्युम्न प्रानैषी-नां स्वयंवरकन्यकां ॥ ६ ॥ कृष्णेन दी- - यमानां तां । मम ह्येषा वधूरिति ॥ प्रद्युम्नो न हि जग्राह । पर्यशैषीच नानुकः ॥ ७॥ अनिच्छुनापि प्रद्युम्ने-नोत्सवेन महीयसा ॥ खेचरी मापकन्याश्च । गोविंद नुड़वाहयत् ॥ ॥ ७० ॥ अन्यदा जीर्णमंचस्थां । नामामालोक्य माधवः ॥ पाच वं प्रद्युम्र-समं सूनुं च सार्थयत् ।। उए ॥ चतुर्थाराधितो नैग-मेषी देवोऽतिगोचरः ॥ कृष्णेन याचितः पुत्र । हारं दत्वा तिरोधे ।। ७० ॥ तत्स्वरूपं विदन थुनो । मातुजांबवती सखी ॥ विधाय विद्यया नामा-तुल्यां प्रैषी रेहे ॥ १ ॥ हारं दत्वा हरिस्तां तु । बुभुजेऽप दिवच्युतः॥ श्रागा. ॐ कश्चित्सुरस्तस्याः। कुतौ सुस्वप्नसूचितः ॥॥ ततो ययौ जांबवती । हटा निजनिकेतनं ॥श्राययौ सत्यनामा चकष्णौको विषयार्थिनी ॥ ३॥ अहो अततिनों गेस्या-धित यनिति केशवः ॥ रेमे तां रौक्मिणेयस्तु । विष्णोर्नजामताडयत् ॥ ४॥ प्रद्युम्नताडितांने- रौं । विदन् क्षब्धोऽय माधवः॥ जगाद नामांते सूनु-नवीनीरुश्च सोमिति ॥ ५ ॥ प्रात ववतीकंठे । तज्ञरस्य विलोकनात् ।। प्रशंसन द्युम्नमायां तु । हरिः कामं विसिस्मये ॥६॥ For Private And Personal use only
SR No.009516
Book TitleShatrunjaya Mahatmya
Original Sutra AuthorN/A
AuthorDhaneshwarmuni
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari & Tirth
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy