SearchBrowseAboutContactDonate
Page Preview
Page 694
Loading...
Download File
Download File
Page Text
________________ Shn Mahavir Jain Aradhana Kendra शत्रुंजय ॥छष्णा www.kobatirth.org गन्नामीति तेनोक्ते । स्मशाने याहि सा जगौ || कदा मया समेतव्य- मित्यवोचत्स तां पुनः || १ || यदा हस्ते गृहीत्वाहं । शांत्रमत्रानयाम्यरे ॥ तदा त्वया समागम्य - मित्यूसापि तं कुधा || ८ || यदादिशति मे माते -त्युदित्वा रुक्मिणीसुतः ॥ ययौ स्मशाने शवोऽपि । भ्रमंस्तत्र समाययौ ॥ ७९ ॥ ततश्च जीवे जामै - कोनं कन्याशतं शुनं ॥ अमेलयत्प्रयत्नाच्च । कन्यामेकामियेष च ॥ ३०० ॥ प्रप्त्या तत्तु विज्ञाय | प्रद्युम्रो जितशत्रुराट् ॥ बज्जूव शांबोऽपि कनी । तत्पुरा वस्तुः ॥ १ ॥ जामा सुतार्थे तां कन्यां । जितशत्रुमयाचत । सोऽप्याख्यन्मत्सुतां जामावा बाहौ व्रजत्वसौ ॥ २ ॥ अन्यच्चाछादकालेऽस्याः । करं जीरुकरोपरि ॥ चेत्कारयति जामा त--नीरवेऽस्तु ममात्मजा || ३ || तदंगीकृत्य जामागा-तत्र द्युम्नप्रयुक्तया ॥ प्रत्या वेत्ति तं कन्यां । जामा शांत्रं परो जनः || ४ || प्रगती करे धृत्वा । शांवं जात्यत ॥ सुतोद्वाहोत्सवे प्रीत्या - नयत्येनमसावदो ॥ ५ ॥ नामौकसि गतः शांबो । जीवामेतरं करं ॥ स्वहस्तेनोपरिस्थेनादाय वामेन वामधीः ॥ ६ ॥ कन्यानां नवनवति-पा For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir मादा० ॥ ६ण्णा
SR No.009516
Book TitleShatrunjaya Mahatmya
Original Sutra AuthorN/A
AuthorDhaneshwarmuni
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari & Tirth
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy