SearchBrowseAboutContactDonate
Page Preview
Page 689
Loading...
Download File
Download File
Page Text
________________ Shin Mahavir Jain Aradhana Kendra www.kobatim.org Acharya Shri Kallassagansar Gyanmandir माशा दाजय क्या मुंडितशिरो-जीर्णवासोंजनोदिता ॥ सा नूत्वा कुलदेव्यग्रे-जपहरुबडेति गां ॥५॥ सभुंजानोऽय विप्रोऽपि । विद्या शक्त्यानपानके || समापयञ्च चेटीनिः । समुनिष्टेति जटिपतः ॥ ६ ॥ स बालमुनिवेषोऽय । रुक्मिण्याः सदनं ययौ । सा तु तद्दर्शनादेव । दूरं प्रीत्यातिमोदिता || ७ ॥ तदासनार्थ रुक्मिण्यां । गतायां स नपाविशत् ॥ कृष्णसिंहासने म्ये | साथ दृष्ट्वा जगाविति ॥४०॥ कृष्णं वा कृष्णजातं वा । विना सिंहासनेत्र हि॥ अन्यं पुमांसमासीनं । सहते न हि देवताः ॥ ४ ॥ सोऽप्यवोचत्तपोन्नावा-मय्यलं न हि देवताः ।। षोमशाब्दतपःप्रांते । पारणार्थमिहागमं ॥ ५० ॥ नो चेद्यास्यामि नामाया । वे श्मेत्युक्तेऽत्र तेन सा ॥ पाख्यदुरंगतो नाद्य । मया किंचिहि पाचितं ॥ ५१ ॥ उगकारणे पृष्टे । पुनः सावक्कुलामरी ॥ मयाराज्ञ शिरोदाना-दद्याख्यत्पुत्रसंगमं ।। ५ ।। तदलिझाजनकथित-चूतोऽपि कुसुमैर्वृतः ॥ पुत्रागमनहेतुं त्व-मप्यहो तहिलोकय ॥ ५३॥ सोऽप्यूचे रिक्तहस्तानां । न होरा फलदायिनी ॥ साप्याख्यत्किं ददे तुभ्यं । पेयां यछेति सोऽवदत् ॥ ॥५३॥ स पेयाश्व्यमखिलं । विद्ययावालयदणात् ।। खिन्नां च तामय प्रेक्ष्य । ययाचे ॥५॥ For Private And Personal use only
SR No.009516
Book TitleShatrunjaya Mahatmya
Original Sutra AuthorN/A
AuthorDhaneshwarmuni
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari & Tirth
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy