SearchBrowseAboutContactDonate
Page Preview
Page 688
Loading...
Download File
Download File
Page Text
________________ Shin Mahavir Jain Aradhana Kendra www.kobatim.org Acharya Shri Kallassagansar Gyanmandir दाजय ॥ तः ॥ शांत तस्मै रुक्मिण्याः । सीमंधरजिनोदितं ॥ ३४ ॥ नामाया लानुकः सूनुः । प्र- 1 माहा श्रमं परिणेष्यति ॥ त्वन्मात्रा किल दातव्याः । स्वकेशाः पणहारिताः ॥ ३५ ॥ केशदानविप्ववेन | त्वक्ष्यिोगरुजा च सा ॥ सत्यपि त्वयि तनये । मरिष्यत्येव रुक्मिणी ॥ ३६॥ सनारदोऽपि प्रद्युम्न-स्ततः प्रज्ञप्तिनिर्मितं ॥ विमानमारुह्य ययौ । चाश्वेव द्वारिका पुरीं ॥३७॥ सविमानं मुनि वाह्यो-द्याने मुक्त्वान्यवेषनृत् ॥ जन्ययात्रामथापश्यत् । स नान्वर्थमुपागतां ॥ ३० ॥ हृत्वा विवाह्यां तन्कन्यां । सोऽमुचनारदांतिके ॥ कृष्णोद्यानं च वि यान्नि-च्युतपुष्पफलं व्ययात् ॥ ३५ ।। जलाझयेन्यः सर्वेन्यो-शोषयच्च जलान्यपि ॥ वि- तृणं च पुरं कृत्वा । बहिर्वाहमवादयत् ॥ ४० ॥ स्पृहयालुईयं मूख्या-जानुकस्तं च वादयन् । मायया पातितः सर्वै-ईस्यमानः पुरीं ययौ ॥ १ ॥ प्रद्युम्नोऽथ विजीनूय । पठन् वेदं पुरांतरा ॥ चकार सरलां दासी । जामायाः कुब्जिकामपि ॥ ४२ ॥ यग्रेच्चमर्शयन लोज्यं। मा- ॥६ याविप्रस्तया सह ॥ नामौकः प्राप लामा तु । तं न्यवेशयदासने ॥ ३ ॥ कचे च हिज रुक्मिण्या । मां रूपेणाधिकां कुरु ॥ सोऽप्यनापत यद्येवं । विरूपा ना तश्तं ॥ ४ ॥ त3 For Private And Personal use only
SR No.009516
Book TitleShatrunjaya Mahatmya
Original Sutra AuthorN/A
AuthorDhaneshwarmuni
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari & Tirth
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy