SearchBrowseAboutContactDonate
Page Preview
Page 690
Loading...
Download File
Download File
Page Text
________________ Shin Mahavir Jain Aradhana Kendra www.kobatim.org Acharya Shri Kallassagansar Gyanmandir वंजय मादा मोदकान् ॥ ५५ ॥ साप्यूचे मोदका ह्यते । कृष्णस्यान्यैः सुर्जराः॥ नाहत्यां करिष्या- मि । दत्वैतान नवते मुने ॥ ५६ ।। सोऽप्यनाषिष्ट तपसा । न मे किमपि उर्जर ॥ सासशंका ततस्तस्मा-येकैकं मोदकं ददौ ।। ५७ ॥ दनान दत्तान शीघ्रमेव । भुंजानं तं तु मोदकान् ॥ सस्मिता विस्मिता सोचे । महर्षे बलवानसि ॥५॥ इतस्तथा जपंती तां । लामामेत्यावदनराः।। फलादिरिक्तं विपिनं । निस्तृगं च तृणापणं ॥ ॥ जलाशयानिर्जलांश्च । नानुकंपतितं हयात् ॥ कन्याया दरणं चापि । तत्तश्रा विप्रनिर्गमं ॥ ६॥ युग्मं ॥ ततो विषमा सामर्या-केशानयनहेतो ॥ दासी पटलिकाहस्तां । प्रादियोऽक्मिणीगृहे ॥ ६ ॥ तस्या एव कचैर्माया-साधुः पात्राएयपूरयत् ।। प्रेषीनामांतिकमय । नापितानपि तध्धिान् ॥ ६ ॥ ततः प्रतिभुवं कृष्णं । लामा केशान- याचत ॥ त्वं मुंडासीति कृष्णोक्ते । हास्येनालं जगावसौ ॥ ६३ ॥ कृष्णेन प्रहितो रामः। केशार्थ रुक्मिणीगृहान् ॥ प्रद्युम्नविकृतं रूपं । कृष्णस्यालोक्य लकितः ॥६५॥ सनायामेत्य रामोऽथ । दृष्ट्वा कृष्णं जगाद च ।। रूपक्ष्यात्वया हंत । हेपिता हि वयं वधूः ॥ ६५ ॥ S ॥६६॥ RE For Private And Personal use only
SR No.009516
Book TitleShatrunjaya Mahatmya
Original Sutra AuthorN/A
AuthorDhaneshwarmuni
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari & Tirth
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy