SearchBrowseAboutContactDonate
Page Preview
Page 684
Loading...
Download File
Download File
Page Text
________________ Shin Mahavir Jain Aradhana Kendre www.kobatirm.org Acharya Shri Kalssagar anmandir माहा शत्रंजय स्मृतोत्तरावचाः पार्थो । जगौ मत्स्येशनंदनं ॥ ए. ॥ र्योधनस्य नीलानि । पीतान्यादित्य- जस्य च ॥ विचित्रवर्णान्यन्येषां । वासांस्याहर वेगतः ॥ ए ॥ तथा कृते तेन शरै-4तो ॥६॥ नीष्मस्य वाजिनः ॥ हत्वार्जुनः पुरं प्राप । रिपुसैन्यं च अवे ॥ ए३ ॥ पुरं विराटो विज यी। तत्प्राक् प्राप्तः प्रमोदनाक् ॥ रिपुपृष्टे गतं ज्ञात्वा । सुतं किंचिदयत ॥ ए४ ॥ यावसन्नाहयेत्सेनां । स सुतानुगतिस्पृहः ।। तावचरैः कुमारस्य । जयोऽशंसि प्रमोदिन्निः॥ ॥ ॥ राजमानो मुदा राजा । कारयनगरोत्सवं । स्वयं चकार कंकेन । सन्नायां सारिखेलनं ॥ ६॥ प्रशंसंतं सुतजयं । कंकः प्राह नरेश्वरं ॥ जयोऽस्य किं न सुखनो । यंता यस्य बृहनमः ॥७॥ इतो रथादवारुह्या-र्जुने याति निजाश्रयं ॥ नुत्तरस्तु सन्नासीनं । नत्वा नूपमुपाविशत् ॥ ए७ ॥ नवाच च मया राजन् | जयो यस्मादवापि सः॥ प्रत्यक्ष तामतस्यहः । स्वयमेष्यति बंधुयुक् ॥णा ततस्तृतीयेऽह्नि युधि-प्टिरः स्नातः सुवस्त्रयुक् ॥ मैं कृताई पूजनः क्षुश्-देवतेन्यो वलिं व्यधात् ॥ २०० ॥ स्वरूपन्नाजश्चत्वारः । परे धर्मसुतं मु दा ॥ नेमुः सिंहासनस्थं च । विराटोऽपि नमोऽकरोत् ॥ १॥ इदं राज्यमियं संप-तथान्य ॥६॥ For Private And Personal use only
SR No.009516
Book TitleShatrunjaya Mahatmya
Original Sutra AuthorN/A
AuthorDhaneshwarmuni
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari & Tirth
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy