SearchBrowseAboutContactDonate
Page Preview
Page 683
Loading...
Download File
Download File
Page Text
________________ Shin Mahavir Jain Aradhana Kendra www.kobatim.org Acharya Shri Kallassagansar Gyanmandir शत्रंजय ति ॥ जगत्रयप्रमोदाया-नेन संधेहि सांप्रतं ॥ ७० ॥ नो चेद्दलचतुर्थांश-गुप्तस्त्वं गोवजैः स- माहा० ह ॥ यादि रक्ष्यो हि नृपति-र्वयमस्यांतरे स्थिराः ॥ १ ॥ पितामहादिति श्रुत्वा । मंत्रं कु॥६णा योधनोतं ।। बलांशेन समादाय । गोकुलं नीरुकोऽचलत् ॥ २॥ तदीय फाल्गुनः प्रो. चे। कुमारं मन्यादसौ ॥ पलायते धार्तराष्ट्र-स्तःझ्यानिह चालय ।। ७३ ॥ तेनाथ शक् त. श्रा नुनो । रयो रविरथोपमः ॥ प्रापारिसैन्यं सदैन्यं । तत्केतुकपिबूत्कृतैः ॥ ४ ॥ पार्थोऽथ दध्मौ स्वं शंखं । यथा तबादमोहिताः ॥ स्वयं व्याजुघुटुव । नत्पुच्छाः स्व- पुरंप्रति ॥ ५ ॥ कलंकः प्रथितो वंशे । गाश्च पूर्व जिहीर्षता ॥ त्वयाधुना नश्यता तु । ज गौ पार्थः सुयोधनं ॥ ६ ॥ मिलिते वैरिणि तम्या । किं गंतु शक्यमित्यपि ॥ तनिष्ट धन्व संधेही -त्युक्त्वाधिज्यं धनुर्व्यधात् ॥ ७ ॥ तदा पार्यशरासारैः। पूरिते गगनार्णवे ॥ नालकिश - शात्रवग्राह-गजकबपसंचयः ॥ ७ ॥ नटकोटिवयं वीक्ष्य । पार्षः पृथुदयान्वितः॥ संमोह- || * नास्त्रममुच-दस्वप्नस्वप्न कारणं । ए ॥ चतुरंगापि सा सेना । सुदतीव चतुर्विधा ॥ पा नगशरासंगा-मोहमाप सनर्तृका ॥ ॥ मुक्त्वा नीष्मवतं जीष्मं । निशणेष्वपरेष्वत्र For Private And Personal use only
SR No.009516
Book TitleShatrunjaya Mahatmya
Original Sutra AuthorN/A
AuthorDhaneshwarmuni
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari & Tirth
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy