SearchBrowseAboutContactDonate
Page Preview
Page 685
Loading...
Download File
Download File
Page Text
________________ Shin Mahavir Jain Aradhana Kendra www.kobatim.org Acharya Shri Kallassagansar Gyanmandir दाजयदपि ते विनो ॥ विराटेनेति विज्ञत-स्तत्रास्थाइमसूः सुखात् ॥ २॥ नत्वा विराटः स्वसुता माहा -मुत्तरामनिमन्यवे ॥ पार्यपुत्राय योग्येति । धर्मपुत्रं व्यजिज्ञपत् ॥ ३ ॥ सोऽय दूतैरनि॥६॥ मन्यु-मानिनाय हरेः पुरात् ॥ समं च नागिनेयेन । तत्रागादपि माधवः ॥५॥ सुदिने माधवश्वके । मत्स्यपांडवहर्षदं ॥ प्रीत्यानिमन्यूत्तरयोः । पाणिग्रहमहोत्सवं ॥५॥ अयो ह- टो हृषीकेशो । विराटानुज्ञया समं ॥ पितृस्वना पांडुसुता-निनाय क्षारिकापुरीं ॥६॥ चत्वारः पांझवास्तत्र । यादवानां च कन्यकाः ॥ चतस्रः पर्यणेषुस्ते । दत्तास्तऊनकैर्मुदा ॥७॥ श्तश्च रुक्मिणी स्वप्ने-ऽवलक्षवृपत्नस्थिते ॥ विमाने स्वं निषमं च । दृष्ट्वाचख्यौ मुर रारये ॥ ॥ सोऽप्याह नावी ते सूनु-स्तत् श्रुत्वा कापि चेटिका । तदाह सत्यनामायै । सापि कृष्णांतिकं ययौ ॥ ॥ हस्तिमलो मया स्वप्ने-ऽदर्शि चाह हरिः पुनः॥ तत्कूटमिगितैत्विा । प्राह मा खेदमुह ॥ १०॥ नामाप्युवाच चेत्कूट-मिदं तत्परिणेष्यति ॥ पूर्व ॥६॥ यस्याः सुतो देयाः । स्वकेशा ह्यनया तदा ॥ ११ ॥ साक्षिणः प्रतिभुवश्च । कृत्वा ते तत्र जग्मतुः ॥ दैवादुन्ने अपि पुन-गर्ने च दधतुर्वरं ॥ १२ ॥ प्रद्योतनत्वात्प्रद्युम्नो । रुक्मिण्या नं For Private And Personal use only
SR No.009516
Book TitleShatrunjaya Mahatmya
Original Sutra AuthorN/A
AuthorDhaneshwarmuni
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari & Tirth
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy