SearchBrowseAboutContactDonate
Page Preview
Page 620
Loading...
Download File
Download File
Page Text
________________ Shin Mahavir Jain Aradhana Kendra www.kobatim.org Acharya Shri Kallassagansar Gyanmandir शत्रंजन मादा इतश्च द्वारिकायां तु । रामकृष्णापहारतः॥ उच्चैः कोलाहलो जझे । निर्माणानामियं स्थितिः ॥ ७७ ॥ वीरावेतौ दलिविष्णू । यत्पूज्यौ स्वर्गिणामपि ॥ अजेग्यौ हि जितौ तकि ॥६६॥ नाव्यतोऽचिंतयन जनाः ॥ ॥ ततश्च लीलया स्वामी । विहरन सौधमध्यतः ॥ त्योच्यताच्युतवधू-जनैनोक्तिनंगितिः ॥णा अरिष्टनेमे सर्वज्ञाः। श्रूयंतेऽनंतवीर्यतः ॥मे दंडे महीनीकर्तमाञ्चल नन ॥०॥ ततोऽधना त्वमस्माकं । कलेईनवतीर्णवान् ॥ प्रकाशय निजं किंचि-तत्पोरुषमखंमितं ।। १॥पश्यतोऽपि तव शत्रवोऽनिन्नति यत् ।। तने बलं तीर्थकतो। वृङ्गवास्त्वधुना न यत् ॥ २॥ स भ्रातृजायानिरिति । हस्यमानो मनाम् विभुः ॥ किंचिद्युशेत्सवं चित्ते । चिंतयन पर्षदं ययौ ॥ ३॥ तत्र युक्षेद्यतस्याश्र । समुविजयस्य सः ॥ आरुरोह सत्संग। - मेरूत्संगमिवायमा ॥ ॥ ततः क्रोष्टुकिराचख्यौ । निमित्तशशिरोमणिः ॥ स्वामिन समु. विजय । प्रयासोऽत्र तवाफलः ॥ ५ ॥ विश्ववीरौ दलिविष्णू । जितौ यैलीलयैव हि ॥ते जेयास्तीर्थनारेन । नासुरैर्न सुरैरपि ॥ ६ ॥ इत्युक्तिनाज्यश्रो तस्मिन् । शक्रादेशानं वरं ॥६६॥ For Private And Personal use only
SR No.009516
Book TitleShatrunjaya Mahatmya
Original Sutra AuthorN/A
AuthorDhaneshwarmuni
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari & Tirth
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy