SearchBrowseAboutContactDonate
Page Preview
Page 621
Loading...
Download File
Download File
Page Text
________________ Acharya Sh katastarson Gyanmande Shaharlain Arhana Kendra शत्रुजय भादा० ॥ आनीय मातलिनेमि । प्रणिपत्य व्यजिझपत् ॥ ७ ॥ स्वामिस्त्वदिछया साई । शक्रादे. शाददं रथं ॥ प्रानैषं तत्प्रसीधैन-मारुह्य जय तानरीन् ॥ ॥ पश्यन् समुविजय-मुखं नायोऽथ तं रथं। अध्यास्त धन्ववर्ज च । जदौ शस्त्रसमुच्चयं ॥ नए || सर्वेषामप्यहं रका-मंत्रः सर्वत्र तत्कथं ॥ ममापि रक्षान्येच्यः स्या-दिति वर्मात्यजहिभुः ॥ ॥ नगवान् रथमारूढः । क्षणात्तत्पुरमासदत् ॥ शंखध्वानास्पूिन सर्वा-नाह्वयञ्च समंततः॥५॥ पुरस्य परितो वेगा-इमतस्तस्यस्य च ॥ निर्धाताजढशीर्षाणि । पेतुः प्रत्यर्थिशीर्षवत् ।।५।। तदाघातात्सुरास्तेऽपि । सर्वे संजूय वेगतः ॥ सेनानिश्चतुरंगानि-विमानैश्च समापतन् । ॥ ए३ ॥ नादयामासुरुस्ते । नानिःस्वानकाहलाः ॥ प्रतिध्वानैश्च कल्पांत-शंकामासूत्रयन जने | ए ॥ वात्यावर्नान् विचक्रुश्च । गंमशैलसुदुस्सहान् ॥ निष्टुरं च निनादोऽनूघ्योनि शैलान् विदारयन् ॥ ए ॥ स्थिरानूदस्थिरा कामं । कंपयंती कुलाचलान ।। नई- मा काप्यन्नूजर्जा । स्फूर्जथुप्रतिमोर्जितं ॥ ए६ ॥ महीमध्यामशिखा । निस्सरती विदायसि ।। विस्तारमाप्य तामित्रैः । कणैर्विश्वमपूरयत् ॥ ५ ॥ स्त्राने स्थाने महानागाः । पं. ॥१७॥ For And Personal use only
SR No.009516
Book TitleShatrunjaya Mahatmya
Original Sutra AuthorN/A
AuthorDhaneshwarmuni
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari & Tirth
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy