________________
Shin Mahavir Jain Aradhana Kendra
www.kobatim.org
Acharya Shri Kallassagansar Gyanmandir
शत्रुजयराः । परेऽपि समवर्मयन ॥ ६६ ॥ तदा समुविजये । नृपे रणरसोद्यते ॥ क्षुन्यनगरसंप- माहा
का-दुलोऽनून्महोदधिः ॥ ६७ ॥ संरनं तमिति ज्ञात्वा । रामकृष्णौ मदौजसौ ॥ वैरिवा॥६५॥ रणपंचास्या-वित्यूचतुरधीश्वरं ॥ ६ ॥ किमर्थमेष संरंज-स्तात युष्मासु विद्यते ॥ लघूना
मपि चास्माकं । कृत्यं कथयताधुना ॥६५॥ नदितो नूतनः कश्चि-देवः किं राक्षसोऽअवा । यदर्थे पूज्यपादैर-येवमायास्यतेतरां ॥ ७० ॥ तयोरुक्तमिति श्रुत्वा । समुविजयो जगौ ॥ लोकोपश्व मुख्यं त-दनाधृष्टिजयावधिः ॥ १ ॥ स्मित्वाचख्यौ ततः कंस-रिपुस्तात - योद्यमः ॥ अयं तेषु वराकेषु । युष्माकं सर्वविश्रुतः ॥ ७२ ॥ अस्मास्वपि हि जीवत्सु । न - युक्तं तात पौरुषं ॥ जेष्येऽहं युष्मदादेशा-दरातीस्तत्समादिश ॥ ३ ॥ ततः समुशदेशातील । रामकृष्णौ महानुजौ ॥ पांचजन्यादिनादेन । मेलयित्वा बहून नटान ॥ १४ ॥ स्वस्वायुधयुतौ वीरौ । रग्रस्त्री प्राप्य तत्पुरं ॥ अाह्वयतामाहवाय । तान्मायानटान सुरान् ॥ ७ ॥६५॥ यम्भ ॥ तेऽपि वेगादपागत्य । निजमायां प्रदर्य च ॥ जित्वा सरथिनौ तौ तु । लात्वा स्वपुरमापतन् ॥ ६ ॥
For Private And Personal use only