SearchBrowseAboutContactDonate
Page Preview
Page 618
Loading...
Download File
Download File
Page Text
________________ Shin Mahavir Jain Aradhana Kendra www.kobatim.org Acharya Shri Kallassagansar Gyanmandir हाजय माहा । ६॥ र्त्यरूपा-स्तेऽस्थुरस्वस्थकारिणः ॥ ५४॥ हरिको धानवृकाली-लीलयोन्मूलयंति ते ।। वरा- कान नारिकान नूयो-ऽनिलवंत्यप्यशंकिताः ॥ ५५ ।। नपञ्चति बहुशो । जलवाहांस्तापरान् ॥ आप्राकारां निजामाज्ञां । दापयंति च दुस्सहां ।। ५६ ॥ एवं तैः पीडिता लोकाः। सर्वकर्मसु सर्वदा ।। नच्चैः कोलाहलं चक्रुः । समग्रपुरनीतिदं ॥ ५७ ॥ अनाधृष्टिस्तु तत् श्रु. त्वा । वसुदेवायनंदनः ॥ अनापृच्यापि नृपति । समुविजयं क्रुधा ॥ ए ॥ वीरमानी रथारूढः । प्ररूढप्रौढविक्रमः ॥ सर्वायुधैरपि युक्तो । दधावे तक्रयेच्या ॥६० ॥ युष्मं ॥ दृष्ट्वा | रैवतकोपांते । तत्पुरं प्रवरर्दिकं । किमेतदिति सस्मार । विस्मयासुदेवसूः ॥ ६१ ।। ज्ञात्वा तत्रागसां कत-ननाधृष्टिः क्रुधोपुरः ॥ शंखमापूर्य धनुषो। ज्यानिनादमसूत्रयत् ॥ ६॥ तत श्रुत्वा तेऽपि सामाः । क्षणानिःसृत्य मायया ॥ जित्वा तं स्वपुरस्यांत-निन्युर्मन्युसमा. कुलं ।। ६३ ॥ तवृत्तांतमयो ज्ञात्वा । समुपविजयो नृपः ।। नलसहीररसतः । सर्वानाजूह- वनटान् ॥ ६ ॥ तदा जानिनादेन । शुन्यकत्रियसंचयाः ॥ अमिलन देहनाजस्ते । रौवीररसा इव ।। ६५ ॥ समनाहयन्केऽप्यश्वान् । केऽप्यशृंगारयन् गजान ॥ न बदस्त्रपरा वी. ॥६ ॥ For Private And Personal use only
SR No.009516
Book TitleShatrunjaya Mahatmya
Original Sutra AuthorN/A
AuthorDhaneshwarmuni
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari & Tirth
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy