SearchBrowseAboutContactDonate
Page Preview
Page 592
Loading...
Download File
Download File
Page Text
________________ Shin Mahavir Jain Aradhana Kendra www.kobatim.org Acharya Shri Kallassagansar Gyanmandir शत्रंजय ॥५ ॥ च । परासुं समरे दगत् ।। ७४ || विचित्रवीर्यमवनी-कमनीयपतिं ततः ॥ चकार गंगात- माढा नुजो । मनुजोत्तमतां जन् ॥ ५ ॥ दधौ निजे शिरस्याज्ञा-मर्दतां रिपुमौलिषु ।। निजाझां धारयामास । यो धरावासवो बली ॥ ६ ॥ तश्च काशीनृपते-रंवांवालांबिकानिधाः ॥ कन्यास्तिस्रोऽनवन् काम-नृपतेः शक्तयोश यथा ।। ७७ ॥ स्वयंवरे तत्र नृपे-प्वाइतेषु समंततः ॥ विचित्रवीर्यो नाकारि । तेन सामान्यजातितः॥3॥ ततः क्र.क्षे धनीमन-गत्वा तत्र स्वयंवरे ॥ अदरकन्यकास्ताश्च । - श्यतामपि नूभुजां ॥ ए || ततः क्रुक्षाश्च युधाय । सर्वे संनूय नूभुजः ॥ उदस्त्रिणः ससवाहा । नच्चकैस्तमौकयन् ॥ ॥ नक्षत्राणीव तीव्रांशु-स्तुषानिव महाबलः॥ जिगाय तेजसा सर्वान् । नदीजः परनूभुजः ॥ १ ॥ वेगादागत्य गांगेयः । स्वबंधुं तं कनीयसं ॥ । महोत्सवैनवैः कन्या । मदवानुदवाहयत् ।। ७२ ॥ तृतीयपुरुषांनोधि । तरितुं तास्तरीरिव ॥ ५ ॥ स तिस्रः कन्या धन्यांगी-रमन्यत मदीधवः ॥ ७३ ॥ भुंजानस्य महीजानेः । सुखं वैषयिके क्रमात् ॥ तासु प्रियासु निपुणा। वनूवुनंदनास्त्रयः ॥ ॥ अंबिकायां धृतराष्टः । स ज For Private And Personal use only
SR No.009516
Book TitleShatrunjaya Mahatmya
Original Sutra AuthorN/A
AuthorDhaneshwarmuni
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari & Tirth
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy