SearchBrowseAboutContactDonate
Page Preview
Page 591
Loading...
Download File
Download File
Page Text
________________ Shn Mahavir Jain Aradhana Kendra शत्रुंजय ५८ ॥ www.kobatirth.org जोज्यै - वर्धय महर्निशं ॥ ६३ ॥ युग्मं ॥ देवोपदिष्टो नृपति-र्वरोऽस्याः शांतनुः किल ॥ गांयि तत्र सत्वेन । ममोहतु कन्यकां ॥ ६४ ॥ ततः प्रहृष्टो गंगाया । नंदनोऽभ्येत्य वेगतः || जगौ पितुः प्रमोदाय । कन्यावृत्तांतमादितः ॥ ६५ ॥ राजापि सुतसत्येन । किंचिदंतश्चमत्कृतः ॥ हीनं सत्वतया स्वस्य । किंचिदव्रीडत कणं ॥ ६६ ॥ विद्याधरैः कृतमहः । शांतनुः पृथिवीपतिः ॥ पर्यणैषीत्सदा सत्यवतीं सत्यवतीं वधूं || ६ || गंगयेव पयोराशि-व्यमेव शशिलेखया || मुश्येव वरं रवं । तया रेजे महीपतिः || ६ || तस्याः प्रेमनिमनोऽथ । शांतनुः सर्वकर्मजः ॥ बुभुजे विषयान् कामं । रम्योद्यानेषु वेश्मसु ॥ ६५ ॥ राज्ञस्तस्यां नधर्मा-विव पुत्रौ बभूवतुः ॥ नीत्यामिव चित्रांगदो । विचित्रवीर्य इत्यपि ॥ ७० ॥ पापविरतो राजा । ततः शत्रुंजयादिषु ॥ तीर्थेषु कृत्वा सत्पुरुधं । स्वजन्म सफलं व्यधात् ॥ ॥ ७१ ॥ दिवं गतेऽय क्रमतः । शांतनौ कर्मयोगतः ॥ राज्ये चित्रांगदं नीष्मः । सत्यसंधोऽभ्यषेचयत् ॥ ७२ ॥ चित्रांगदोऽन्यदा जीष्म-मवगण्यापि दुर्मदः ॥ चक्रे नीलांगदेनोचैगैण समं रणः ॥ ७३ ॥ चित्रांगदमश्र कुछ । न्यहन्नीलांगदो बली ॥ व्यधाऊंगासुतस्तं For Private And Personal Use Only Acharya Shn Kallassagarsuri Gyanmandir माहा० ॥ ५८३ ॥
SR No.009516
Book TitleShatrunjaya Mahatmya
Original Sutra AuthorN/A
AuthorDhaneshwarmuni
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari & Tirth
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy