SearchBrowseAboutContactDonate
Page Preview
Page 593
Loading...
Download File
Download File
Page Text
________________ Shin Mahavir Jain Aradhana Kendra www.kobatim.org Acharya Shri Kallassagansar Gyanmandir शत्रंजय माहाण ՀԱԵ न्मांधः कुकर्मतः ॥ अंबालायामनूत्पांडुः । स चाखंझपराक्रमः ॥ ५ ॥ अंवायां विधुरो ना- माहिदराय कृतादरः॥ इत्येते तनयाश्चारु-विनयावनता वनः॥ ६॥ कामाज्ञावशिनो ։ राज्ञो । राजयक्ष्मा वपुः कयं ॥ नीत्वा कणाहुःखलदमा-कलोत्पाणान बलादपि ॥ ७ ॥ विचित्रयति देवानां । दृशो रूपविपर्ययात् ॥ विचित्रवीर्य सचिवाः । पांडुं पृथ्वीपति व्यधुः।। ॥ ॥ सदाधिनिधनेनोच्चै येन कीर्तिधनेन च ॥ गृह्णता न्यायतो दं। सधना जनता कताए ॥ पूजाईः स्वगणैरेवा-हत्पूजानिरतो हि सः॥नत्या मुनीश्च नमति । नम्योऽ परिपुपाधिवैः ॥ ए॥ र अन्यदा स मुदा राजा । विनोदाय मधूत्सवे ॥ प्रकोणां वनलक्ष्मीणा-मीदितुं चारु तां ययौ ॥ १ ॥ माकंदे समदी चारु-नारंगरंगवानरं ॥ चंपके कामदेवस्य । दीपकेऽदीप्यंतांतरा ॥ २ ॥ अलंचकार स मुदं । बकुले कुमलाकुले ॥ अशोकोऽनूदशोके च । मल्लि- कामाख्यमालितः ॥ १३ ॥ कुम ।। पांडुरीकृतब्रह्मांमः । कीर्त्या कुमुदगौरया ॥ वनावनिमलंचक्रे । वसंत इव पांडुराट् || ए ॥ व्रजन पुरश्चूततले ( पश्यंत फलकं मुहुः ॥ निर्नि + जणा 4N For Private And Personal use only
SR No.009516
Book TitleShatrunjaya Mahatmya
Original Sutra AuthorN/A
AuthorDhaneshwarmuni
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari & Tirth
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy