SearchBrowseAboutContactDonate
Page Preview
Page 590
Loading...
Download File
Download File
Page Text
________________ Sinhalain Alan Kenda Acharya Sh Kailasagaran Gyanmandit झावंजय सूनुर्मम जाता । राज्यनागस्तु निश्चयः ॥ ५५ ॥ मत्सूनवो बलातस्मा-दाहरिष्यंति संपदं ! मादा इति चेत्तव चिनेऽस्ति । ब्रह्मचर्य तदास्तु मे ॥ ५३ ॥ अत्रार्थे सातिणो देवा । नृपाः प्र॥५६॥ तिभुवो मम ॥ प्रतिज्ञायेति गागेय-स्तस्मात्कन्यामयाचत ।। ५४ ॥ ततः पुष्पाणि ववृषु र्जयशब्दपुरस्सरं ॥ जीष्मवतत्वानं जीष्मं । जगुश्च त्रिदशा दिवि ॥ ५५ ॥ हृष्टोऽय नाविकः प्राह । शृण्वस्याः कुलमादितः ।। ज्योत्स्ना चश्मसो ह्येव । न तु मेघानदीसूत ॥ १६ ॥ अस्तीह नारते रत्न-परं परत्नमंमितं ॥ जिनाझाशेखरो रन-शेखरस्तत्र च प्रभुः॥५॥ संचरिष्णुः सदा येन । निजाज्ञा सर्वदिङ्मुखं ॥ विश्राम्यते कणं वैरि-नूपमूर्तीि श्रमछिदे। ॥ ५० ॥ नार्या रत्नवती तस्या-ऽनिवार्योगगुणाश्रया ॥ विद्यते हदि नूजर्नु-वसंत्यतुलशी लतः ॥ पाए । सान्यदा शशिलेखायाः। स्वप्नदर्शनतः सुतां ॥ अजीजनदिमां संध्ये-मेंया लेखामनिंदितां ॥ ६ ॥ जातमात्रामिमां कश्चि-विद्यानृदपहृत्य च ॥ कालिंदीसैकते त्रैव । ॥ए । मुक्त्वा वेगानिरोदधे ॥ ३१ ॥ रत्नशेखरपुत्रीय । नाम्ना सत्यवती ननु ॥ सर्वलक्षणसंपूर्णा । नाविनी शांतनुप्रिया ॥ ६ ॥ इत्यंबरगिरं श्रुचा । दृष्ट्वा कन्यामिमामदं ॥ आदाय स्वगृहे For Private And Personal use only
SR No.009516
Book TitleShatrunjaya Mahatmya
Original Sutra AuthorN/A
AuthorDhaneshwarmuni
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari & Tirth
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy