SearchBrowseAboutContactDonate
Page Preview
Page 589
Loading...
Download File
Download File
Page Text
________________ Shn Mahavir Jain Aradhana Kendra शत्रुंजय ॥५५॥ www.kobatirth.org ॥ अन्यथा पक्षघाताय । रजनीज्ञास्वतोरिव ॥ ४१ ॥ ततस्तेऽपि जगुर्नेदृग् । रूपं पुष्कुलजं नवेत् ॥ जात्यरोन नूनं । रोहलाईनचान्यतः ॥ ४२ ॥ कार्यतरेण केनापि । वसतीयं गृहे तव || अन्यथा तस्य नूपस्य । किमस्यां रमते मनः || ४३ || युक्तायुक्त विचारेण । न युक्तं तव नाविक || सर्वथा भूपतेराज्ञां । मन्यस्वास्माकमाग्रहात || ४४ ॥ नवाच स पुनर्मान्या | जवत्याज्ञा महीभुजः ॥ कन्यार्थे तु विचारो हि । मन्यते विबुवैरपि ॥ ३५ ॥ कन्या नीचकुलोत्पत्ते - रियं दुःखाय जाविनी | पत्युरप्यवमानेन । दग्वांगे पिटको यथा ॥ ४६ ॥ गंगायां भूपतेः पुत्रो | मांगेयोऽस्ति स विक्रमी || राज्यैकनारधौरेयो । भदपत्याय दुःखकृत् ॥ ४७ ॥ वित्रीयमपि प्रेष्या । सूनवोऽस्याश्च तद्विधाः ॥ नजयार्थभ्रंशकृते । दास्ये पाय नो सुतां ॥ ४८ ॥ श्रुत्वेति सचिवा एत्य । तद्रूपाय व्यजिज्ञपन || भूपोऽपि दुःखाद्विक्रीता - वशिष्ट - व चाजवत् ॥ ४५ ॥ तद्वृत्तांतमो ज्ञात्वा । गांगेयोऽपि स्वयं गृहान् ॥ तस्य गत्वा पितृकृते । प्रार्थयामास कन्यां ॥१०॥ इयमंवा मे गंगेव । मया पूज्या निरंतरं । सुखं तिष्टतु ताचः । सफला मे जवत्वपि ॥ ५१ ॥ अहं विरागवान् पूर्वं । न राज्येऽस्ति मतिर्मम ॥ अस्याः / ७४ For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir भादा० ॥ ए५॥
SR No.009516
Book TitleShatrunjaya Mahatmya
Original Sutra AuthorN/A
AuthorDhaneshwarmuni
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari & Tirth
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy