SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ Shin Mahavir Jain Aradhana Kendra www.kobatim.org Acharya Shri Kallassagansar Gyanmandir माहाण शजय ती जालं किं देव-चरितं चित्रमप्यदः ॥ ३१ ॥ अहं गीतिरसास्वाद-कामिनीकेलिलालसः॥ अस्वयं चंशालाया-मत्र तत्कग्रमागमं ॥ ३२॥ स्याहा पश्यामि विपिनं । ध्यात्वेति चलितः सखे ॥ मया हतोऽसि मा नैषीः। शुश्राव गिरमित्यथ ॥ ३३ ॥ अदृष्ट्वा तजिरो मार्ग । मार्गयन डुमसंतति ॥ अविखित्रः स वनाम । सोघात्सौधमिवोच्चकैः ॥ ३४ ॥ क्वचिचंज्ञइमकिरणै-दधच्चारदमेघनं ॥ ईश्नीलमणिश्रेणि-सुवेणीनासित क्वचित् ॥ ३५ ॥ पद्मराग पद्मराग-स्फुरनानासितं क्वचित् ॥ कल्याणकलशानुत-कल्याणकलितं क्वचित् ॥ ३६ ।। H गवारतितिरिव । सहस्रनयनायितं ॥ जयदतमीलतः प्रौढ-तया बजकरोत्करान् ।। ३७॥ वीज्यमानं पताकाली-रत्नैरुष्मायितं किमु । स ददर्श महासौघं । भ्रमन् विपिनमध्यतः ॥३॥ चलिः कलापकं ॥ अरण्ये श्वापदाकीणें-ऽन्यणे सौघमिदं कुतः॥ इति विस्मयमापन्नो। महीपालो निरीक्ष्य तत॥ ३५॥ पश्यामि दृग्विनोदाय । प्रसंगादिदमग्रतः॥ - मारश्चिंतयित्वेति । प्रति सौधमणाचलत् ॥ ४० ॥ श्यं रम्येति रम्ये य-मिति लावेन नावयन् ॥ नूमे मनवनवां । चारुतां स व्यलोक ॥ ५॥ For Private And Personal use only
SR No.009516
Book TitleShatrunjaya Mahatmya
Original Sutra AuthorN/A
AuthorDhaneshwarmuni
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari & Tirth
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy