SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ Shn Mahavir Jain Aradhana Kendra शत्रुंजय ॥५६॥ www.kobatirth.org यत् ॥ ४१ ॥ तचंशालामध्येति । स यावत् सात्विकोत्तमः ॥ तावत्पन्नासनासीन-मक्षीतत्र योगिनं ॥ ४२ ॥ संसारसोदरेऽरण्ये । संसारीव भ्रमन्नदं ॥ प्रसंगायोगिनं जीवन । मुक्तमेनं व्यलोकयं ॥ ४३ ॥ ध्यात्वेति क्षितिविन्यस्त - मस्तकः स्वस्तिकारिणं ॥ तं ननाम मदीपालो । दयापालं समाहितः ॥ ४४ ॥ श्रहिंसादीनि पंचापि । यमं विभ्रत्समाहितः ॥ आसनस्थो महाप्राणायामन्नृन्नियमादरी ॥ ४५ ॥ प्रत्याहृत्यै दियाण्याशु | प्रत्याहारान्नियोगतः ॥ चतुर्थ्यांनधरः कुर्वन् । धारणा: पंच साम्यतः ॥ ४६ ॥ समाधिनात्रिकाजावा-दाईत्यं च महः स्मरन || योगी दृष्ट्वा स तं ध्यानं । मुमोच करुणाकरः ॥ ४७ ॥ त्रिनिर्विशे| ॥ श्रयवाच्च सुखी वत्स | स्वागतं त्वयि वर्त्ततां ॥ निराबाधोऽस्ति ते देहो । निःप्रत्यूहा चागतिः ॥ ४८ ॥ विस्मयं मास्म कुर्वीथा । हृतोऽसि नियतं मया ॥ त्वयि विन्यस्य सहियां । गुरोरानृण्य मित्रता ॥ ४९ ॥ क्षुत्कामोऽसीति संज्ञाप्य । दिव्यशक्त्याहृतां कला|| योगीरवतीं प्रीत्या | चित्रकृत्तमनोजयत् ॥ ५० ॥ सोऽपि पूर्वं फलं जोज्यं । जानन् Far च योगिनः ॥ स्वप्रसिद्धि महाविद्यां । जग्राद विनयान्नतः ॥ ५१ ॥ योग्यप्यजासने For Private And Personal Use Only Acharya Shn Kallassagarsuri Gyanmandir माहा० ॥ ५६ ॥
SR No.009516
Book TitleShatrunjaya Mahatmya
Original Sutra AuthorN/A
AuthorDhaneshwarmuni
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari & Tirth
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy