SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ Shn Mahavir Jain Aradhana Kendra शत्रुंजय ॥ ५४ ॥ www.kobatirth.org स्वं तदैव सुतैनं । शोचयंती नृपेण सा ॥ श्राश्वासितेति संवोध्य । तदर्थं जिनमर्चय || ॥ २१ ॥ श्रंवाया जगदेवायाः । प्रसादात्तनयौ तयोः ॥ श्रभूतां तौ देवपाल- महीपालाविति श्रुतौ ॥ २२ ॥ कलाकलापकलितौ । सपक्षौ मृडुवाक्किरौ ॥ घनलोकोन्नतिप्रीता - वहितापकृते प्रियौ ॥ २३ ॥ चक्रतुः स्वसदाचारा-तौ मुदा हृदयावनौ || पितुः कोणीधरस्याथ । पदं सुखरसास्पदं ॥ २४ ॥ ॥ साक्षीकृत्य गुरुं शास्त्रा-यवीयानौ धियां निधी ॥ नानाविधगमायासे । यतमानावनारतं || २५ || क्री माक्रीकांतरे स्वैरं । क्रीमंतौ सवयोवृतौ ॥ प्रीणयतौ जनानेतौ । क्रमायौवनमापतुः || २६ ॥ ॥ वह्नीर्भूपसुतास्ताते नैतौ नेत्रा - प्यपायतः ॥ ततः सोत्सवमव्यस्त - प्रमोदात्परिणायितौ ॥ २७ ॥ मानी यशस्वी तेजखी । विनीतो नीतिरीतिवित् ॥ सर्वगुणर्महीपालो | देवपालाघ्य शिष्यत ॥ २८ ॥ अन्यदा कदाशेपे । विनिः सहसैव सः ॥ महीपालो वनेऽशकी- दात्मानं श्वापदाकुले || २ || क्वचित् शूकरवृंदानि । करिणां च घटाः क्वचित् ॥ क्वचिन्मृगारिसंचारं । स तत्रापश्यन्मनाः || ३० ॥ श्रहो किं विभ्रमः स्वप्नः । किं वा चित्तविपर्ययः ॥ किमिंs For Private And Personal Use Only Acharya Shn Kallassagarsuri Gyanmandir माहा० ॥ ५४ ॥
SR No.009516
Book TitleShatrunjaya Mahatmya
Original Sutra AuthorN/A
AuthorDhaneshwarmuni
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari & Tirth
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy