SearchBrowseAboutContactDonate
Page Preview
Page 588
Loading...
Download File
Download File
Page Text
________________ Shn Mahavir Jain Aradhana Kendra शत्रुंजय १५८४॥ www.kobatirth.org श्रमार्गणैः || कैना देवीव नार्यत्रा - पृद्धेमावहानिति ॥ ३१ ॥ युग्मं ॥ तेषु मुख्यस्ततोऽन्येत्य । प्रणिपत्य च नाविकः || जगादैषा मम स्वामिन् । दुहिता गुणसंयुता ॥ १२ ॥ विदुसर्वशास्त्रेषु । जंगमेव सरस्वती ॥ सर्वलकरा संपूर्णी । लक्ष्मीरिव शरीरिणी || १३ || दिव्यौषधीव संस्पर्शात् । सर्वरोग विघातिनी ॥ कल्पवल्लीव गेहस्था | दारिद्र्यरवितापहृत् ॥ ॥ ३४ ॥ निष्कलंकै लेखेव । गुरुकाव्यबुधाश्रया ॥ द्यौरिव सदृशप्रेयोऽप्राप्त्याद्यापि कुमा रिका ॥ ३५ ॥ विशेषकं ॥ श्रुत्वेति राजा व्यावृत्त्य | प्रधानपुरुषान्निजान ॥ कन्यार्थनाय निपुणान् । प्रैषीत्राविकमंदिरे || १६ || ते सन्मानितास्तेन । निविष्टा विष्टरे वरे ॥ बहुमानान्नृपस्यार्थे ऽयाचंत कि व तत्सुतां ॥ ३७ ॥ राजा सर्वप्रजापालः । सर्वदेवमयः किल ॥ स ते दुहितरं साक्षा-द्याचते शांतनुर्ननु ॥ ३८ ॥ सुतासंबंध विधिना-धुना त्वमपि नाविक ॥ अस्माकमपि पूज्यः स्याः | सदा नृपसन्मानितः ॥ ३७ ॥ ततः सोऽपि वचः प्राह । नादमत्रार्थ नचकैः ॥ अभ्यर्थनीयो हीनत्वात् । सर्वदेवमयो हि सः ॥ ४० ॥ युज्यते ननु संबंधः । समान कुलयोईयोः ॥ For Private And Personal Use Only Acharya Shn Kallassagarsuri Gyanmandir मादा० ॥ ‍८४ ॥
SR No.009516
Book TitleShatrunjaya Mahatmya
Original Sutra AuthorN/A
AuthorDhaneshwarmuni
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari & Tirth
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy