SearchBrowseAboutContactDonate
Page Preview
Page 474
Loading...
Download File
Download File
Page Text
________________ Shin Mahavir Jain Aradhana Kendra www.kobatim.org Acharya Shri Kallassagansar Gyanmandir शाचंजय माहाण ॥४७॥ ऽज्वलत् ॥ शीतोपचाराज्ज्वरवत् । खलवत्सामवाक्यतः॥ ए३॥ पुजेनाछोटयन पृथ्दी । म- मरध्वनिषितां ॥ गुंजारुणांवकः पाणि-मुत्पाट्याधावत फुतं ॥ एव ॥ प्रनोः पंचकरासन्नमेत्य नित्ताविवैणहा ॥ आस्फाल्य लोष्टुवत्पापः । सप्तचापानपासरत् ॥ ५ ॥ फालच्युतमिवात्मानं । मन्यमानोऽतिमर्षणः ॥ अयोत्पुयमानस्तु । प्रतिनाथमघावत ॥ एक ॥ पुनः पुनः स्खल्यमानः । स एवं क्रोधऽर्धरः।। अग्रे किंचिददृष्ट्राय । मनस्येवं व्यचिंतयत् ॥॥ पुरः किंचिन पश्यामि । फालामे न फलत्यपि ॥असामान्यस्ततः कश्चि-दयं शांतशरीरत्नत् ॥ ॥ ए| चिंतयनिति पश्यश्च । स्वामिनं स पुनः पुनः॥ सस्मार प्राग्नवस्याय । तनाहस्कृतकर्मणः।। | शांतकोपं परिज्ञाय । स्वामी तमय चावदत् ॥ तप्ते हि तैले पयसः पातो नवति दाहकृत् ।। ६०७ ॥ अयि त्वमात्मनः पूर्वं । नवं स्मरसि वामव ॥ तत्तादृक्कमणस्तिर्यक । जातोऽसि मृगघातकः ॥१॥ लब्ध्वापि तीर्थनाथस्य । सामीप्य कथमद्य नोः ॥ हिंसां नरकजननीं । त्वं करोष्यतिरोषणः ॥२॥ हितोपदेशिनि मुना-वपि क्रु-ज्ञोऽसि यद्यदा ॥ तदैव तत्फलं विप्र । प्राप्तवानसि मृत्युतः॥३॥ मुंचाधुनापि जीवानां । घातमाश्र SAAN PRASI ॥४ ॥ For Private And Personal use only
SR No.009516
Book TitleShatrunjaya Mahatmya
Original Sutra AuthorN/A
AuthorDhaneshwarmuni
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari & Tirth
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy