SearchBrowseAboutContactDonate
Page Preview
Page 473
Loading...
Download File
Download File
Page Text
________________ Shn Mahavir Jain Aradhana Kendra शत्रुंजय ॥४६॥ www.kobatirth.org पशुक्ले नवम्यां स । लोकालोकप्रकाशकं ॥ केवलज्ञानममल-माप कर्मयादथ ॥ ८३ ॥ तैस्तैरतिशयैर्युक्तः । सेवितः सर्वतः सुरैः ॥ स्वामी शत्रुंजयोपांते । सिंहोद्यानमशिश्रियत् ॥ ||८४॥ इतश्च कश्चिन्मिथ्यात्वी । पुरानूदू ब्राह्मणः पुरे || प्रतिष्ठानानिधे यज्ञ-कर्मनिष्टोऽतिदुष्टधीः ॥ ८५ ॥ श्राजगाम मुनिः कश्चिदन्यदा यज्ञवाटके || तस्य सनक्तिसंसिद्ध-लोकव्रातवृतस्य च ॥ ८६ ॥ तत्र हिंसां मुनिर्दृष्ट्वा । किंचिद्दूनो हृदंतरा ॥ इत्युच्चैरवदद्विग् विकू । शुद्ध सिद्धांतदूकान् ॥ ८७ ॥ पुरा चकार भरतो । वेदान् धर्मपरांस्तु तान् ॥ ग्रासांधाः सांप्रतमी | दूषयत्यं विघातः || ८ || इति तस्य मुनेर्वाक्यात्सोऽय दिजब्रुवः ॥ श्रवमुत्पाट्य वेगेना - धावत स्मृतदुष्टधीः ॥ ० ॥ स कोधांधो हिजो धावन् । यज्ञस्तंने समुच्छ्रिते । ग्रास्फाल्य प्रात्यजत्प्राणान् । सापराधानिव कलात् ॥ ७० ॥ सोऽय मृत्वा द्विजः सिंहो-याने पंचाननोऽभवत् ॥ मुनिदर्शनपुण्याच्च । प्रपेदे तीर्थमुत्तमं ॥ ५१ ॥ सोऽपिपंचाननस्तत्र । त्रासयन् सत्वसंचयं ॥ ॥ ध्यानाधिरूढमुन्निएँ । पश्यतिस्म तदा प्रभुं ॥ २ ॥ दर्शनाज्ञांतिनाथस्य । तस्य कोपानलो For Private And Personal Use Only Acharya Shn Kallassagarsuri Gyanmandir मादा० ॥४६॥
SR No.009516
Book TitleShatrunjaya Mahatmya
Original Sutra AuthorN/A
AuthorDhaneshwarmuni
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari & Tirth
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy