SearchBrowseAboutContactDonate
Page Preview
Page 475
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra Acharya Shalassagan Gyanmande शानंजय माहा० ॥४७॥ य तत्कृपां ॥ जज धर्ममनिर्विल-स्तीर्थमाराधयेति च ॥ ४ ॥ प्रतियोध्येति तं स्वामी। ध- मोक्क्याथ पुरोऽचलत् ।। सोऽपि शांतमनाः सिंहो । ययौ श्रीजिनपृष्टगः॥ ५॥ स्वामी स्वगिरिमारूढ-स्तमुवाचेति पृष्टगं ।। स्यमत्रैव नवता | कुर्वता साम्यमंगिषु ॥ ६ ॥ अत्रैव नवतो नावि । केत्रस्यास्य प्रनावतः ॥ स्वर्गतिश्च ततोऽप्येका-वतारात्पदमव्ययं ॥ ॥ इत्याझाराधनपर-स्ततोऽसौ स्वामिचिंतकः ॥ तत्रातिष्टद्दयादको । मुनिवच्चांतमानसः ॥ ॥ शुन्नध्यानान्मृतः सोऽय । प्रापत्स्वर्गतिमुत्तमा । तीर्थप्रत्नावो विफलो । जायते न कदापि हि ॥ ७ ॥ मरुदेवाख्ये ततः शगे। स्वामी सुरगणैर्वृतः ॥ अजितस्वामीवन्मासां-श्चतुरोऽप्यत्यवाहयत् ।। १०॥ तत्र गंधर्वविद्यान्न-दमरोरगमानवाः ॥ प्रत्यहं पूजयामासुः । प्रभु प्रीतिलतो नताः ॥११॥ तत्र प्रावृट्चतुर्मासी-मतिक्रम्येति तीर्थराट् ॥ व्यहार्षीविश्ववोधाया-न्यत्रायो नानुमानिव ॥ १२ ॥ एत्य स्वर्गासिंहदेवो । जगदीशपवित्रिते ॥ शंगे तत्र शां- तिजिन-चैत्य चक्रे समूर्तिकं ॥ १३ ॥ स्वस्वर्गतिहेतौ च । शृंगे तत्राथ सोऽमरः ॥ प्रासादान कारयामास । जिनस्वप्रतिमान्वितान् ॥ १४॥ शृंगमेतसिंहसुरे-णान्यैस्तदनुगैरपि ॥ ॥१॥ For Private And Personal use only
SR No.009516
Book TitleShatrunjaya Mahatmya
Original Sutra AuthorN/A
AuthorDhaneshwarmuni
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari & Tirth
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy