SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ Shin Maharan Aradhana Kendra Acharya Sh Kalassagens Gyantande शत्रुजय ॥ ॥ ॥ १५ ॥ सुगंधिवस्तुनिश्चान्यैः । पूजयंतो जिनं मुदा ॥ सम्यक्त्वकलिताः श्राक्षः । सिद्ध्य-मई माहा त्यत्र समाधिना ॥ १३ ॥ धूपदानाहिलोः पदो-पवासफलमाप्यते ॥ कर्पूरधूपाच फलं । नवेन्मासोपवासजं ॥ १४ ॥ वासैर्वासित विश्वेशा । वासोतिर्विश्वनूषणाः॥ पूजयंतो विभुं म ा । नवत्यमरपूजिताः ॥ १५ ॥ अखमैस्तंडुलैमा । अखंगसुखसंपदः ॥ फलैः कसै- कितैश्च । नवंति फलितेहिताः ॥ १६ ॥ स्तूयते स्तुतिक रो। दीपदा दीप्रदेहनाः ॥ नैवे द्यदा सुखैः सख्यं । विदंति प्रमदान्विताः ॥ १७ ॥ आरात्रिकविधानेन । यशोलक्ष्मीसुखानि च॥ धारात्रिकमिदं दृष्ट्वा । नातिमासादयंति ते ॥ १७ ॥ नयंत नतिकतरो । गीयते गीतपूजकाः ॥ विधीयते प्रत्नौ यादृक् । तादृक् फलमवाप्यते ।। १५ । प्रनोः पुरः कृते दीपे। प्रयाति नवजं तमः॥ श्रीमंगलप्रदीपेऽपि । मंगलान्यापतंति च ॥ २०॥ नूपयंति विभुं नूरि-भूषणै ग्यसंनृताः ॥ ये ते नवंत्यलंकारा । भुवनस्यापि पावनाः ॥ १ ॥ जगना- ॥१॥ थस्य यात्रा । ये रथं ददते जनाः॥ चक्रवनिश्रियस्तेषां । समायांति स्वयंवराः ॥ २२ ॥ नीराजनाप्रदानेन । नीरजस्कत्वमाप्यते ॥ प्रतापातपसंतप्त-रिपुराजिश्च राजते ॥ ३३ ॥ For Private And Personal use only
SR No.009516
Book TitleShatrunjaya Mahatmya
Original Sutra AuthorN/A
AuthorDhaneshwarmuni
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari & Tirth
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy