SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ Shn Mahavir Jain Aradhana Kendra शत्रुंजय ॥ ४२ ॥ www.kobatirth.org Acharya Shn Kallassagarsuri Gyanmandir श्रियः सर्वतोमुख्य-मुष्मिन् दत्तेन वाजिना । गजेन गजगामिन्यः । कामिन्यः स्युः शुजवताः ॥ २४ ॥ मनोः पंचामृतस्नात्र-कृते गोदानमुत्तमं ॥ दत्ते मुदा यः स नवे-जपतिर्गजगर्वितः ॥ २५ ॥ चंज्ञेदयमदावत्र सिंहासन सुचामरैः || दनैर्जनाः पुनश्चैतान् । लअंते न्यासगानिव ॥ २६ ॥ अत्र महाध्वजं योऽपि । ददन गुरुनियोगतः ॥ अनुत्तरसुखं भुक्त्वा । पदं प्राप्नोति शाश्वतं ॥ २७ ॥ सुवर्णरूप्यकुप्यैश्च । कलशान् योऽत्र कारयेत् ॥ स्वप्रेऽपि न स्यात्तस्यार्त्तिः । कलशं चैति शाश्वतं ॥ २७ ॥ परिधापनिकां पुण्य-पट्टसूत्रादिगुंफितां ॥ कारयेद्यस्तु सोऽत्र स्या - द्विश्वशृंगारकारणं ॥ २५ ॥ पूजार्थं भूमिदानेन । जोगी जवति जावनृत् ॥ ग्रामारामादिदानेन । सार्वजौमश्च बुद्धिमान् ॥ ३० ॥ परिधाय महामालां । विविनारात्रिकं दधन् || स्वर्गिणः सेवकान् कृत्वा । भुनक्ति सुरसंपदः ॥ ३१ ॥ दशनिः पुष्पमालानि-लेन्यं चातुर्थिकं तपः । ततो मान्यैर्दशगुणैः । क्रमात् षष्टाष्टपाक्षिकं ॥ ३२ ॥ मातरूपण मुख्यं च । तीर्थेऽत्र जिनपूजया । लनंते मानवाः सारं । फलं कासेवनात् ॥ ३३ ॥ युनं ॥ हिरण्यभूम्यलंकारै-ईत्तैरन्यत्र नाप्यते ॥ यत्पुण्यं तदिहै के - For Private And Personal Use Only मादा० ॥ ४२॥
SR No.009516
Book TitleShatrunjaya Mahatmya
Original Sutra AuthorN/A
AuthorDhaneshwarmuni
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari & Tirth
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy