SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ Shin Mahavir Jain Aradhana Kendra www.kobatim.org Acharya Shri Kallassagansar Gyanmandir माहा० शचुंजय ॥१॥ विशेषादादिदेवेन । नूषितोऽयं नगोनमः ॥ जिननि घनपापानि। कर्माणि तपो | यथा ॥२॥ तप्यते चेत्नपस्ती। दीयते दानमुनम ॥ सुप्रसन्नो जिनश्चेत्स्या-तदास्य कणसे. ॥४०॥ वनं ॥ ३ ॥ सर्वाण्यपि हि तीर्थानि । संति पुण्यानि नूतले॥ प्रकाश्यते पुनस्तेषां । वाग्नि माहात्म्यमुच्चकैः ॥ ४॥ पुनस्तीर्थपतेरस्य । माहात्म्यमिह केवल। ॥ वेनि वक्तुं समर्थो न। सोऽपि दृष्टजगद्गुणः ॥ ५॥ पुग्मं ॥ श्रीयुगादिजिनाधीश-पादपंकजसेवनात् ॥ सेव्या नवंति सर्वत्र । जगइंद्या निरेनसः ॥६॥ स्नात्रं कुर्वति पयसा । शीतलेन सुगंधिना ॥ श्रीयुगादिप्रनोस्ते स्यु-रमलाः शुनकर्मतिः ॥७॥ पंचामृतेन कुवैतः । स्मात्रं श्रीजमदाशितुः ॥ ते प्राप्य पंचमं ज्ञानं । लप्स्यते पंचमी गति ॥ ॥ श्रीखेमेनापि ये पूजां । प्रकुर्वति । प्रनोनराः ॥ अखमश्रीसहायास्ते । कीर्तिसौरयत्नाजिनः ॥ ए ॥ घनसारैर्जगत्सारा । नरा में प्रस्तारिविग्रहाः ॥ कस्तूरिकानिर्गुरवो-गुरुनिः कुंकुमैः समाः ॥ १०॥ अर्चयतो जिनं क्या । कीर्तिवासितविष्टपाः ॥ नवंत्यत्र सुराधीश । परत्रामुत्र नीरुजः ॥ ११ ॥ युग्मं ॥ भी पूजयंति जिनं पुष्पै-ये सुगंधिनिराहताः ॥ सुगंधिदेदा पूजार्हा-स्ते स्युस्त्रैलोक्यवासिनां ॥ ॥१०॥ For Private And Personal use only
SR No.009516
Book TitleShatrunjaya Mahatmya
Original Sutra AuthorN/A
AuthorDhaneshwarmuni
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari & Tirth
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy