SearchBrowseAboutContactDonate
Page Preview
Page 419
Loading...
Download File
Download File
Page Text
________________ Shn Mahavir Jain Aradhana Kendra शत्रुंजय ॥ ४१५॥ www.kobatirth.org नां । यत्र नादैरहर्निशं ॥ धर्मनूपचमूतूर्यै-रिव पापनृपोऽनशत् || ७ || मुक्तिं गतेष्वसंख्येषु । चैकः सर्वार्थसिद्दिगः ॥ अनूदाय विनोर्वैशे । द्वितीयैकजिनावधि || ८ || तथा च पुत्रपत्रेषु । क्रमात् पात्सु निजाः प्रजाः || इक्ष्वाकुवंशः सत्यार्थी | जिनध्यान विशुच्धीः ॥ ॥ तस्यां निर्जितशत्रु श्री - र्जितशत्रुर्महीपतिः ॥ श्रासीदसीमगरिम-गुणमाणिक्यरोहणः ॥ १० ॥ || रिपूणां मार्गणानां च । ललाटेऽकरपंक्तयः || दानं वितरता येन । लोपिता दैवनिमिताः ॥ ११ ॥ तस्यानुजो गुणैः सारः । सारवान् ज्येष्टनक्तिमान् | युवराजोऽनवन्नान्ना । सुमित्रो मित्र || १२ || जितशत्रुनृपस्यासी - दास्यदासीकृतेंडुना || 'विजया तस्य विजयाख्या - खिलपत्नी निदर्शनं ॥ १३ ॥ शीलशैलस्थिता यासी - दसीमगुणसंगता || लोकचित्तस्य वश्याय । दुर्गादपतिगृहा || १४ || परुघ्यविशुद्धा या । हंसीव सुविवेकिनी ॥ निमैले मानसे पत्यु - वासस्थानमसूत्रयत् || १५ || जगन्मित्रसुमित्रस्य । युवराजस्य च प्रिया ॥ यशोमती नाम यश-मती सच्चरितैरनूत् ॥ १६ ॥ तारुण्यारण्यसंचारि - कामतृप्या तुरं मनः ॥ सारंग स्वगुणैः पत्यु - रवन्नाद्यानमंथरा ॥ १७ ॥ For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir माहा ॥ ४१५॥
SR No.009516
Book TitleShatrunjaya Mahatmya
Original Sutra AuthorN/A
AuthorDhaneshwarmuni
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari & Tirth
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy