SearchBrowseAboutContactDonate
Page Preview
Page 418
Loading...
Download File
Download File
Page Text
________________ Acharya Sh Kalassagasan Gyanmandir शविम्वालिखिद्धचरित्रतीर्थोहारवर्णनो नाम सप्तमः सर्गः समाप्तः॥ श्रीरस्तु ॥ माहा ॥ १ ॥ ॥ अष्टमः सर्गः पारन्यते ॥ वर्यैश्चतुनिराश्चय-श्वरितं यस्य संश्रितं ॥ नातिसूनुः स वः श्रीमान् । जिनो यन्तु वांडितान ॥ १ ॥ तद्यथा-अशिकिता विवेकश्रीः । कुमारे दानवासना ॥ चक्रिणोऽप्यधिक स्थाम । नोगानागेऽपि केवलं ॥२॥ अथाखंमल निःशेषो-धारणां च शृणु स्थिति ॥ पवित्रां तीर्थकच्चारु-चरित्रोत्कीर्तनादपि ॥ ३ ॥ न जितं कर्मरिपुनि-र्जितमन्मथशात्रवं ॥y अहतमजितं नत्वा । गुणान् तस्यैव कीर्तये ॥ ४॥ जंबूहीपेऽस्ति नरते-ऽयोध्या शत्रुचयैः ॥१४॥ पुर। ॥ अयोध्येति भुवि ख्याता । गतातंका निवासिनां ॥ ५॥ अागता रिपवो यत्र । मणिIS शालेषु बिवितान् ॥ स्वदेहानेव संवीक्ष्य । सन्मुखारिजयाद्ययुः ॥ ६॥ अर्हचैत्येषु घंटा For Private And Personal use only
SR No.009516
Book TitleShatrunjaya Mahatmya
Original Sutra AuthorN/A
AuthorDhaneshwarmuni
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari & Tirth
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy