SearchBrowseAboutContactDonate
Page Preview
Page 420
Loading...
Download File
Download File
Page Text
________________ Shin Maharan Aradhana Kendra Acharya Sh Kalassagens Gyantande ॥१६॥ अन्यदा चंशलायां । सुप्तजाग्रदवस्थिता ॥ अपश्यहिजया स्वप्नान । निशाशेषे चतुर्द- माहा *श ॥ १७ ॥ गजसिंहवृषांजोज-वासा दाम शशी रविः ॥ ध्वजकुंनसरोवाहि-विमानमणि वह्नयः ॥ १५ ।। एवं स्वप्नास्तया स्वास्ये। प्रविशंतो विलोकिताः॥ लेनेच परमानंद-सुखसौ| हित्यमुत्तमं ॥ २ ॥ ॥ राधशुक्ने त्रयोदश्यां । रोहिण्यां मृगलांउने ॥ विमानाहिजयादेवो--ऽनुत्तरानवसंदयात् ॥ २१ ॥ व्युत्वा निशीथे तत्कुवा-वततार समाधिना ॥ नद्योतश्च महान जझे । सुखं नारकिणामपि ॥ २२ ॥ ॥ इतश्च युवराजस्य । सुमित्रस्य प्रिया निशि ॥ यशोमत्यपि तान् स्वप्नान । अपश्यत्सुप्रमोदिनी ॥ २३ ॥ प्रातः स्वप्नांस्तथावस्थान । पतिभ्यां ते ततो मुदा ॥ शशंसतुरिमौ चाप्य-पृवतां स्वप्नपाठकान् ॥ २४॥ विजयायां जिनोत्पत्तिं । यशोमत्यां च चक्रिणः ॥ नत्पत्तिकथयितस्तौ । मुदाप्रीणयतां धनैः॥ ॥ २५ ॥ गर्नानुनावतो राइयो । जीवानामनुकंपया || अनूतां ते स्वन्नावाच्च । मंदयाने सु- ॥१६॥ दोहदे ॥ २६ ॥ पूर्णेषु मास्सु नवसु । सार्धाष्टमदिनेष्वथ ॥ गतेषु माघशुक्लाप्ट-म्यां च रो-ॐ हिणिगे विधौ ॥ २७ ॥ निशीथे विजयादेवी। हेमवर्ण गजांकितं ॥ असूत तनयं पूतं । जग For Private And Personal use only
SR No.009516
Book TitleShatrunjaya Mahatmya
Original Sutra AuthorN/A
AuthorDhaneshwarmuni
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari & Tirth
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy