SearchBrowseAboutContactDonate
Page Preview
Page 410
Loading...
Download File
Download File
Page Text
________________ Shn Mahavir Jain Aradhana Kendra शत्रुंजय | ॥ ४०६ ॥ www.kobatirth.org मानवैः ॥ त्वद्वलं सोढुमनलं । जितोऽस्मि जवताधुना || ३६ || स्थास्याम्यत्र तवादेशात् । पूर्वकंकरदो ॥ इति ब्रुवाणं वेतालं । तत्रैवास्थापयन्नृपः ॥ २७ ॥ व्यावृत्त्याश्रो विकोपः सन् । स्नात्वा संपूज्य दैवतं ॥ कृतजेमन कल्याण - श्वचाल सपरिवदः ॥ २८ ॥ सोऽखंगमनः पृथ्व्या - खंगलः कतिचिद्दिनैः ॥ जरतेशवदाश्वागा - च्छ्री शत्रुंजयसन्निधिं ॥ २७ ॥ श्रनंदाख्ये पुरे सर्वं । जरतेश इवाकरोत् || जिनपूजातीर्यपूजा - संघपूजादिकं नृपः ॥ ३० ॥ शत्रुजयायाः कुंमाच्च । जारतादपरादपि || तीर्थोदकमुपादाय । स चारोहन्महाचलं ॥ ३१ ॥ मुख्यशृंगम प्राप्य । पुण्यसेवाविचक्षणः ॥ स त्रिःप्रदक्षिणीचक्रे । तद्वक्रेतरमानसः ॥ ३२ ॥ प्रासादान् जगतां नर्चुर्भरतेन विनिर्मितान् ॥ दृष्ट्वा प्राप मुदं राजा । तत्कीर्त्तिडूनिवामलानू ॥ ३३ ॥ इतश्वावधिना ज्ञात्वा । तत्रायातं नरेश्वरं ॥ श्रखंरुवोऽप्यखंमाज्ञः । लमं देवैरुपागमत् || ३४ || मुख्यशृंगं च चैत्यं च । तथा राजादनीडुमं । स समवसरणे च । पाडुके रिपूजयत् ॥ ३५ ॥ शक्रोक्तविधिना देव-संघपूजोत्सवादिकं ॥ स चकार शुभं कर्म । दारिद्र्यद्भुदवानलः ॥ ३६ ॥ सोऽष्टाहिकात्र्यं याव - तीर्थोत्सवमिति व्यधात् ॥ शृण्वन्तरि For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir मादा० ॥ ४०६ ॥
SR No.009516
Book TitleShatrunjaya Mahatmya
Original Sutra AuthorN/A
AuthorDhaneshwarmuni
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari & Tirth
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy