SearchBrowseAboutContactDonate
Page Preview
Page 411
Loading...
Download File
Download File
Page Text
________________ Shn Mahavir Jain Aradhana Kendra शत्रुजय ॥ ४०७ ॥ www.kobatirth.org Acharya Shn Kallassagarsuri Gyanmandir माहात्म्यमुत्तमं मुनिदेशितं ॥ ३७ ॥ जर्जरान् जगतः स्वामी । प्रासादान् वीक्ष्य दुःखितः ॥ शक्रानुमत्या नृपतिस्तदुःशरमथाकरोत् || ३ || रैवतावपि तथा । पूर्ववन्महदुत्सवं ॥ निरमात्तीर्थोदर - मपि शक्रयुतो नृपः ॥ ३९ ॥ अथार्बुदस्य वैजारा-ष्टापदाचलयोरपि ॥ सम्मेतेऽपि समं संधैर्यात्रोशरौ नृपो व्यधात् ॥ ४८ ॥ ततः स्वराज्यमासाद्य । धर्मधुर्यो धराघवः ॥ प्रासादान्न कोटिशो ऽकार्षी- तीर्थयात्रादिपुण्यवान् ॥ ४१ ॥ जरतेशवदादर्शे -ऽन्यदा पश्यन् वपुः श्रियं ॥ जानन्नसारतां चित्ते । वत्रे केवलसंपदा || ४२ || पूर्वार्द्धव्रतपर्यायं । पायित्वोपकारकृत् ॥ ते शिवश्रियं प्राप । दंरुवीर्यो महामुनिः ॥ ४३ ॥ पुरंदराझविह ती - र्थराजे । हैतीथिको धारकरो नृपोऽभूत् ॥ श्रीरुवीय जरतस्य वंशे । पुण्यः स मुक्तिं प्रययौ हि तेन ॥ ४४ ॥ ॥ ॥ अन्यदेशानशक्रोऽगा - नक्त्या नंतुं जिनेश्वरान् | क्षेत्रे महाविदेहाख्ये । सदाई केवल स्थितौ ॥ ४५ ॥ तत्र सिंहासनासीनं । बत्रत्रयविराजितं ॥ जिनं स्तुत्वा च नत्वा च । निषसाद For Private And Personal Use Only मादा० ॥ ४०७ ॥
SR No.009516
Book TitleShatrunjaya Mahatmya
Original Sutra AuthorN/A
AuthorDhaneshwarmuni
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari & Tirth
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy