SearchBrowseAboutContactDonate
Page Preview
Page 409
Loading...
Download File
Download File
Page Text
________________ Acharya Shri Kallassagar Gyanmandir San Mahavir Jain Aradhana kendre शत्रुजय ॥४०॥ लोपमवाहुदंमः । शिलासबिनहृदृढः ॥ अंकुशालनखबात-विदारितमृगाधिपः॥१६॥ लो- माहाण लया जिह्वया गृह्णन् । गजादीन निकटस्थितान् ॥ नच्चरन् रक्ष रक्षेति । वेतालः प्रकटोऽनवत् ॥१७॥ जाना॥ तजिरा धरणीजानि-रस्थादाकृष्टकार्मुकः॥ विझवयन तीक्ष्णरमि। कल्पांते परिवेषिणं ।। १७॥ नवाच च त्वया मार्गः । कथं रुक्षेऽस्ति रौ रे । बलेन कस्य | कोऽसि त्वं । वेताल तदहो वद ॥ १५ ॥ अथाचख्यौ स वेतालो । महाराज कृपापर ॥ दमवीर्य मयि क्रोधं । मा कृथास्तव किंकरे ॥ २० ॥ श्रुणु येन निरुक्षेऽसि । मयानात्मशालिना ॥ सूर्यों जीगाँबरेणेव । तृणेनेवर हुताशनः ॥ २१ ॥ पुरा वियजतिर्नामा-नूवं विद्याधराग्रणीः ॥ जितोऽहं च त्वया राजन् । संगरे बहुहेतिन्निः ।। २ ।। मृतस्तदा स्वल्पायु-नवान् भ्रांत्वात्र कानने ॥ पुण्येन केनचिक्रातो । वेतालोऽहं नगांतरा ॥ २३ ॥ नंगिज्ञानात्समायांत-मीदवाकुकुलमंझनं ।। नवंत ॥५॥ वीक्ष्य मूर्योऽह-मस्यां मार्ग निरुध्य ते ॥ २४ ॥ त्वइनुष्टंकृतेरेतौ । नगौ जातौ विसंस्थुलौ ॥ तापदानिघातेन । नामपाशाविवायतौ ॥ २५ ॥ पुरा नाहं जितः कैश्चि-शोदानव For Private And Personal use only
SR No.009516
Book TitleShatrunjaya Mahatmya
Original Sutra AuthorN/A
AuthorDhaneshwarmuni
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari & Tirth
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy